________________
३२
भगवती सूत्रे
दो भंते! नागकुमारा देवा एगति नागकुमारावासंसि० (३) एवं चैव जाव थणियकुमारा । वाणसंतरजोइसियत्रेमाणिया एवंचेव ॥सू० १॥
7
छाया - द्वौ भदन्त ! असुरकुमारौ एकस्मिन् असुरकुमारावासे असुरकुमारदेवतया उपपन्नौ तत्र खलु एकोऽसुरकुमारो देवः प्रासादीयो दर्शनीयः अभिरूपः प्रतिरूपः, एकोऽसुरकुमारो देवः स खलु नो प्रासादीयः नो दर्शनीयो नो अभि रूपः नो प्रतिरूपः तत् कथमेतद् भदन्त ! एवम् ? गौतम । असुरकुमारा देवा द्विविधाः प्रज्ञप्ताः तद्यथा चैकियशरीराश्च अवैक्रियशरीराश्च तत्र खलु यः स 'वैक्रिपशरीरोऽसुरकुमारो देवः स खलु प्रासादीयः यावत् प्रतिरूपः, तत्र खलु यः स अक्रियशरीरकुमारो देवः स खलु नो गासादीयो यावत् नो प्रतिरूपः । तत्केनार्थेन भदन्त ! एवमुच्यते तत्र खल्लु यः स वैक्रियशरीरस्तदेव यावत् प्रतिरूपः ? गौतम ! तद्यथानामकः इह मनुष्यलोके द्वौ पुरुषौ भवतः एकः पुरुषोऽलंकृतविभूषिता, एकः पुरुषोऽनलंकृतविभूषितः, एतयोः खलु गौतम । द्वयोः पुरुषयोः कतरः पुरुषः प्रासादीयो यावत् प्रतिरूपः, कतरः पुरुषो नो प्रासादीयः यावत् नो प्रतिरूपः, यो वा स पुरुषोऽलंकृतवि भूपितः, यो वाऽनलंकृतविभूषितः ? भगवन् ! तत्र यः स पुरुषोऽलंकृतविभूषितः स खलु पुरुषः प्रासादीयो यात्रत् प्रतिरूपः, तत्र खल्ल यः स पुरुषोऽनलंकृतविभूषितः स खलु पुरुषो नो प्रासादीयो यावत् नो प्रतिरूपः तत् तेनार्थेन यावत् नो प्रतिरूपः । द्वौ भदन्त ! नागकुमारौ देव एकस्मिन नागकुमारावासे ० (३) एवमेव यावत् स्वनितकुमाराः । वानव्यन्तरज्योतिष्कवैमानिका एवमेव ॥०१॥
पांचवां उद्देशाने प्रारंभ
चतुर्थ उद्देश के अन्त में तेजस्काधिक जीवों की वक्तव्यता कही ये तेजस्कायिक जीव भास्वर (प्रकाश) रूपवाले हे।ते हैं ऐसे रूपवाले देव हेोते हैं इसी अभिप्राय से इस पंचम उद्देशे का प्रारम्भ हुआ है। क्योंकि इसमें उन्हीं भास्वर जीव विशेष असुरकुमार आदि देवों की वक्तव्यता પાંચમા ઉદ્દેશાના પ્રારંભ
ચાથા ઉદ્દેશાના અંતમાં તેજસ્કાયિકો સબધી કથન કરવામાં આવ્યુ છે આ તેજસ્કાયિકજીવ ભાસ્વર (પ્રકાશમાન) રૂપવાળા હાય છે એવા પ્રકાશમાન રૂપવાળા દેવા હોય છે. એજ અભિપ્રાયથી આ પાંચમાં ઉદ્દેશાના પ્રારંભ કરવામાં આવે છે. કેમ કે—આ પાંચમાં ઉદ્દેશામાં તે ભાવર (પ્રકાશવાળા)