________________
-
भगवतीसूत्रे स्थितितः दीर्घायुप्का इत्यर्थः 'अंधगदहिणो जीवा' अन्धकवयो जीवा इति । 'सेवं भंते ! से भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! यत् देवानुप्रियेण कथितं तत् एवमेव-सत्यमेव इत्युक्त्वा भगवन्तं वन्दित्वा नमस्यित्वा संयमेन तपमा आत्मानं भावयन् गौतमो विहरतीति ॥४० ४॥ ॥ इति श्री विश्वविख्यात- जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगद्यपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरुचालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालवतविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके
चतुर्थो देशका समाप्तः॥१८-४॥ उत्कृष्ट स्थितिबाले अन्धकवह्नि जीव हैं । इस प्रभु के कथन को सुनकर गौतम ने उनले कहा 'लेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! आपने जो कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर वे गौतम यावत् अपने स्थान पर विराजमान हो गया ॥ सू० ४ ॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र' की प्रमेयचन्द्रिका व्याख्याके अठारहवें शतकका
चतुर्थे उद्देशक समाप्त ॥१८-४॥
समिणाने गौतम स्वाभाय धु-सेवं भंते ! सेवं भंते । ति" है मापन આપે જે કહ્યું છે તે સર્વથા સત્ય છે. હે ભગવન્ આપતું કથન યથાર્થ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામી પ્રભુને વંદના નમસ્કાર કરીને તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાને સ્થાને બિરાજમાન થઈ ગયા. સૂ ૪ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના અઢારમા શતકને ચેશે ઉદ્દેશક સમાસ છે ૧૮-૪