________________
कि टीका शे० १८ उ०४ सु०४ अंधवह्निजीवनिरूपणम्
अवरा अग्रभागवर्त्तिनः आयुष्कापेक्षया, अल्पायुष्का इत्यर्थः 'अंधगवहिणी' अन्धकवयः, अन्धका अप्रकाशकाः सूक्ष्ननामकर्मोदयात् ये वहयः वह्निकायिका जीवा इत्यर्थः अथवा 'अंधगवह्निणो' इत्यस्य अधिपवय इतिच्छाया तदर्थस्तु अंघिया वृक्षास्तेषां वह्नयः वृक्षाश्रिता वहयोऽपिवद्वयः वादरतेजस्कायिकाः इत्यर्थः, यावत् प्रमाणका अल्पायुष्का अन्धकवह्नयस्तावत्प्रमाणका एव पराः दीर्घस्थितिका अन्धकवह्नयः किमिति प्रश्नः, भगवानाह - 'ता' इत्यादि । 'हंता गोयमा !" हन्त, गौan ! हन्त, इत्यामन्त्रणम् स्वीकारे तथा च हे गौतम! यावन्त एव अल्पायुष्का अन्धकचह्नयस्तावन्त एव दीर्घायुष्का अपि अन्धकवह्नयः एतदाशयेनैव कथयति 'जावतिय' इत्यादि । 'जावतिया' यावत्काः 'वरा' वराः - अवराः अर्वागूभागवर्त्तिनः अल्पायुष्काः 'अधगवहिणो जीवा' अन्धकवयो जीवाः अथवा अधिपarat जीवाः ' वात्रविया परा ' तावन्तः - तावत्ममाणका एव पराः - प्रकृष्टाः अंधकवह्नि जीव अर्वागभागवत है- अल्प आयुष्कवाले हैं । वे वरा अंधक जीव हैं । अन्धकशब्द का अर्थ प्रकाश नहीं करनेवाले ऐसा है । अर्थात् सूक्ष्म नाम के उदद्यवर्ती होने से थे प्रकाश नहीं करते हैं, ऐसे सूक्ष्म अग्निकायिक जीव जितने प्रमाणवाले हैं। क्या उतने ही प्रमाणवाले 'परा अंधगवहिणो जीवा' उत्कृष्टस्थितिवाले अन्धकवहि जीव है ? 'अंधग' शब्द की संस्कृतच्छाया अंग्रिप भी होती है । इस पक्ष में वृक्षाश्रित बह्निकाय - चादर तेजस्काय ऐसा अर्थ होता है । तथा च जितने प्रमाण में चादर तेजस्काय जीव कि जो अल्प आयुवाले हैं । उतने ही प्रमाण में क्या उत्कृष्ट स्थितिवाले बादर तेजस्काय जीव हैं ? इसके उत्तर में प्रभु कहते हैं । 'हंता, गोयमा०' हां गौतम । जितने प्रमाणवाले अल्प आयुष्कवाले अन्धकवह्नि जीव है । उतने ही प्रमाणवाले
२९
શબ્દના અર્થ પ્રકાશ ન કરવાવાળા એ પ્રમાણે થાય છે. અર્થાત્ સૂક્ષ્મ નામના ઉભયવશવિત હાવાથી તે પ્રકાશ કરતા નથી. એવા સૂક્ષ્મ અગ્નિકાયિક જીવ भेटला प्रभाणुवाजा छे तेटसा प्रभानुवाणा "परा अंधगवह्निणो जोवा" उत्सृष्ट स्थितिवाणा मधवह्नि छे. "घ" शब्हनी छाया 'अधिप' प થાય છે, એ પક્ષમાં વૃક્ષમાં રહેલ અગ્નિકાય–અત્યંત ખાદર તેજસ્કાય જીવ કે
જે અલ્પ આયુવાળા છે, તેટલા જ પ્રમાણુમાં ઉત્કૃષ્ટ સ્થિતિવાળા ખાદર તેજસ્કાય ष हे ? तेना उत्तरमा “हता ! गोयमा !” डा गौतम ! અલ્પ આયુષ્યવાળા અંધક જીવે જેટલા પ્રમાણવાળા છે, તેટલા જ પ્રમાણવાળા ઉત્કૃષ્ટ સ્થિતિવાળા અંધકવદ્વિજીવ છે તે સર્વથા સત્ય છે. પ્રભુના આ કથનને