________________
४५०
भगवती पंचविहे पाणाइवायकरणे पण्णते, तं जहा-एगिदियपाणाइ. वायकरणे, जाव पंचिंदियपाणाइवायकरणे, एवं निरवसेसं जाव वेमाणियाणं । कविहेणं भंते ! पोउगलकरणे पन्नते ? गोयमा! पंचविहे पोग्गलकरणे पन्नत्ते, तं जहा वन्नकरणे१, गंधकरणे२, रसकरणे३, फालकरणे४, संठाणकरणे५ । अन्नकरणे णं भंते ! कइविहे पन्नते ? गोयसा! पंचविहे पन्नत्ते तं जहा कालबन्नकरणे जाव सुशिलवन्नकरणे, एवं दो, गंधकरणे दुविहे, रसकरणे पंचविहे, फासकरणे अविहे । संठाणकरणेणं भंते! कइविहे पन्नत्ते ? गोयमा! पंचविहे एन्नत्ते तं जहापरिमंडलसंठाणकरणे जाव आयतसंठाणकरणे, सेवं भंते! सेवं भंते ! ति जाव विहरइ ॥सू० १॥
एगूणवीसइमे लए नवमो उद्देसो समतो॥ छाया कतिविधं खलु भदन्त ! करणं प्रज्ञप्तम् ? गौतम ! पश्चविधं करणं मज्ञप्तम् तद्यथा-द्रव्यकरणम् १, क्षेत्रकरणस् २, कालकरणम् ३, भवकरणम् ४, भावकरणम् ५ । नैरयिकाणां भदन्त ! कतिविधं करणं प्रज्ञप्तम्-गौतम ! पञ्चविधं करणं प्रज्ञप्तम् , तद्यथा द्रव्यकरणं यावत् भावकरणम् एवं यावद्वैमानिकानाम् । कतिविधं खलु शरीरकरणं प्रज्ञप्तम् गौतम ! पञ्चविधं शरीरकरणं प्रज्ञप्तम् तद्यथा औदारिकशरीरकरणम् यावत् कार्मणशरीरकरणम् , एवं यावद्वैमानिकानां यस्य यानि शरीराणि । कतिविधं खलु भदन्त ! इन्द्रियकरणं प्रज्ञप्तम् , गौतम ! पञ्चविधमिन्द्रियकरणं प्रज्ञप्तम् , तद्यथा श्रोत्रेन्द्रियकरण यावत् स्पर्शनेन्द्रियकरणम् , एवं यावद्वैमानिकानाम् यस्य यानि इन्द्रियाणि। एवमनेन क्रमेण भाषाकरणं चतुविधम् , मन करणं चतुर्विधम् , कषायकरणं चतुर्विधम् , समुद्घातकरण सप्तविधम् , संज्ञाकरणं चतुर्विधम् , लेश्याकरणं षविधम् , दृष्टिकरणं विविधम् , वेदकरणं त्रिविधम् प्रज्ञप्तम् , तद्यथा-स्त्रीवेदकरणम् , पुरुषवेदकरणम् , नपुंसकवेदकरणम् । एते सर्वे नैरयिकादिदण्डकाः यावद्वैमानिकानाम् यस्य यदस्ति तस्य तव सर्वे भणितव्यम् । कतिविधं खलु भदन्त ! प्राणातिपातकरणं प्रज्ञप्तम् ? गौतम ! पञ्चविधं माणातिपातकरणं प्रज्ञप्तम् , तद्यथा-एकेन्द्रियमाणातिपातकरणम् , यावत् पश्चेन्द्रियमाणातिपातकरणम् , एवं निरवशेष याद्वैमानिकानाम् । कविविधं खल