________________
'प्रमेयचन्द्रिका टीका श०१९ उ०९ सू०१ करणस्वरूपनिरूपणम् ॥ अथैकोनविंशतिशते नवमोद्देशकः प्रारभ्यते ॥ --
अष्टमे उद्देश निर्वृत्तिः कथिता, निर्वृत्तिश्च करणे सति भवति इति नवमे करणमभिधीयते इत्येवं संबन्धेन आयातस्य नवमोद्देशकल्येदमार्थं सूत्रम् - 'कह विणं भंते' इत्यादि ।
मूलम् -' कइ विहे णं अंते ! करणे पन्नत्ते, गोयमा ! पंचविहे करणे परनते, तं जहा - दद्दकरणे१, खेत्तकरणेर, कालकरणे३, भवकरणे४, भावकरणे५ । नेरयाणं भंते! कविहे करणे पन्नते ? गोयमा ! पंचविहे करणे पन्नन्ते तं जहा दवकरणे जाव भावकरणे । एवं जाव वैमाणियाणं । कइविहे णं भंते! सरीरकरणे पन्नत्ते, गोयमा ! पंचविहे सरीरकरणे पन्नन्ते, तं जहा ओरालियसरीर'करणे जाव कम्मगसरीरकरणे, एवं जाव वेमाणियाणं जस्ल जइ सरीराणि । कइदिहे णं भंते! इंदियकरणे पन्नत्ते ? गोयमा ! पंचविहे इंदियकरणे पन्नते, तं जहा सोइंदियकरणे जाव फासिंदियकरणे, एवं जाव वैमाणियाणं जस्स जड़ इंदियाई । एवं एएणं कमेणं भासाकरणे चविहे, मणकरणे चउविहे, कसायकरणे चउद्दि समुग्घायकरणे सतविहे, सन्नाकरणे चउविहे, लेस्ताकरणे छवि, दिट्ठीकरणे तिविहे । वेयकरणे तिविहे पन्नसे, तं जहा इत्थी वेयकरणे पुरिसवेकरणे, नपुंसगवेयकरणे । एष सव्वे नेरइयादिदंडगा जाव वेमाणियाणं जस्स जं अस्थि तं तरस सर्व भाणियच्वं । कइ विहे णं भंते! पाणाइवायकरणे पन्नत्ते, गोयमा !
101
४४९