________________
४५१
प्रमेयं चन्द्रिका टीका श०१९ उ०९ सू०१ करणस्वरूपनिरूपणम् भदन्त ! पुद्गलकरणं प्रज्ञप्तम् ? गौतम ! पञ्चविधं पुद्गलकरणं प्रज्ञप्तम् , तद्यथा वर्णकरणं गन्धकरणं रसकरणं स्पर्शकरणम् संस्थानकरणम् । वर्णकरणं खलु भदन्त ! कतिविध प्रज्ञप्तम् ? गौतम ! पश्चविध प्रज्ञप्तम् , तद्यथा-कालवर्णकरणम् यावत् शुक्लवर्णकरणम् , एवं भेदः, गन्धकरणं द्विविधम् , रसकरणं पश्चविधम् स्पर्शकरणमष्टविधम् । संस्थानकरणं खलु भदन्त ! कतिविधं प्रज्ञप्तम् गौतम । पञ्चविषं प्रज्ञप्तम् , तद्यथा परिमण्डलसंस्थानकरणम् यावद् आयतसंस्थानकरणम् तदेवं भदन्त ! वदेवं भदन्त ! इति यावद्विहरति ।।सू० १॥ ____टीका-'काविहे ण भंते ! कतिविधं खलु भदन्त ! 'करणे पन्नत्ते' करणं मज्ञप्तम् हे भदन्त ! करणं कतिप्रकारकं भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे करणे पन्न' पञ्चविधं-पञ्चप्रकारक
नववे उद्देशेका प्रारंभआठवें उद्देशे में निवृत्ति के विषय में कथन किया गया है यह निवृत्ति करण के होने पर ही होती है अतःकरण का स्वरूप को बताने के लिये इस नौवें उद्देशेका कथन किया जाता है ।
'कइविहे णं भंते ! करणे पण्णत्ते' इत्यादि ।
टीकार्थ-इस सूत्र द्वारा गौतम ने करण का स्वरूप और उनके भेदों को पूछा है, इसमें सर्वप्रथम उन्होंने 'कविहे णं भंते! करणे पन्नत्ते' हे भदन्त ! करण कितने प्रकार का कहा गया है प्रभु से ऐसा प्रश्न किया है उत्तर में प्रभुने कहा है-'गोयमा ! पंचविहे करणे पन्नत्ते' हे गौतम! करण पांच प्रकार का कहा गया है । क्रियते निष्पा
નવમા ઉદેશાને પ્રારંભઆઠમા ઉદેશામાં નિવૃત્તિના વિષયમાં કહેવા આવ્યું છે. આ નિવૃત્તિ કારણના સભાવમાં જ હોય છે. તેથી હવે કારણનું સ્વરૂપ બતાવવા માટે આ નવમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. -
कइविहा गं भंते ! करणे पण्णत्ते' त्यादि
ટીકાર્થ –આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ કારણનું સ્વરૂપ અને તેના लेही युवा प्रश्न ४२ छ -'कहविहा गं भंते ! करणे पन्नत्ते' 8 सपन् ४२५ डेटमा प्रधान द्या छे. या प्रश्न उत्तरमा प्रभु यु 'गोयमा " 3 गौतम | पचविहे करणे पण्णत्ते' ४२ पाय मारना वाम भाव