________________
प्रमेयन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम् कपायनित्तिर्यावल्लोभापायनिर्वृत्तिः। एवं यावद्वैमानिकानाम् । कतिविधा खलु भदन्त ! वर्णनित्तिः प्रज्ञप्ता ? गौतम ! पञ्चविधा वर्णनितिः प्रज्ञप्ता, तद्यथाकाल (कृष्ण) वर्णनिवृत्तिर्यावत् शुक्ल वर्णनित्तिः । एवं निरक्शेपं यावद्वैमानिकानाम् । एवं गन्धनिर्वृत्तिद्विविधा यावद्वैमानिकानाम् रसनित्तिः पञ्चविधा यावद्वैमानिकानाम् । स्पर्शनिवृत्तिरष्टविधा यात्रद्वैमानिकानाम् । कतिविधा खलु मदन्त ! संस्थाननितिः प्रज्ञप्ता ? गौतम ! पविया संस्थाननिर्वृत्तिः प्रज्ञप्ता तद्यथा-समचतुरस्रसंस्थाननितिः यावत् हुण्ड संस्थाननित्तिः । नैरयिकाणां पृच्छा गौतम ! एका हुण्डसंस्थाननित्तिः प्रज्ञप्ता । असुरकुमाराणं पृच्छा, गौतम ! एका समचतुरस्रसंस्थाननिवृत्तिः मज्ञप्ता । एवं यावत् स्तनितकुमारा. णाम् । पृथिवीकायिकानां पृच्छा गौतम ! एका मसुरचन्द्रसंस्थाननितिः प्रज्ञप्ता। एवं यस्य यत् संस्थानम् यावद्वैमानिकानाम् । कतिविधा खलु भदन्त ! संज्ञानिर्वृत्तिः प्रज्ञप्ता गौतम ! चतुर्विधा संज्ञानिवृत्तिः प्रज्ञप्ता, तद्यथा-आहारसंज्ञानि तिर्यावत् परिग्रहसंज्ञानिवृत्तिः, एवं यावद्वैमानिकानाम् । कतिविधा खलु भदन्त ! लेश्यानित्तिः प्रज्ञप्ता ? गौतम ! पविधा लेश्यानिवृत्तिः प्रज्ञप्ता तद्यथा-कृष्णलेश्यानिवृत्तिावत् शुक्ललेश्यानितिः । एवं यावद्वैमानिकानाम् । यस्य या लेश्या । कतिविधा खलु दृष्टिनिवृत्तिः प्राप्ता ? गौतम ! त्रिविधा दृष्टिनितिः प्रज्ञप्ता, तद्यथा-सम्यग्दृष्टिनित्तिः, मिथ्यादृष्टिनित्तिा, सम्यग्र मिथ्यादृष्टिनित्तिः । एवं यावद्वैमानिकानाम् यस्य यद्विविधा दृष्टिः । कतिविधा खलु भदन्त ! ज्ञाननिर्वृत्तिः प्रज्ञप्ता गौतम ! पश्चविधा ज्ञाननित्तिः मज्ञप्ता, तद्यथा-आमिनिवोधिकज्ञाननित्तिर्यायव केवलज्ञाननिवृत्तिः । एवम् एकेन्द्रियवर्ज यावद्वैमानिकानाम् यस्य यत् ज्ञानम् । कतिविधा खलु भदन्त ! अज्ञाननिर्वृत्तिः प्रज्ञप्ता ? गौतम! त्रिविधा अज्ञाननिर्वृत्तिः प्रज्ञप्ता तद्यथा-मत्यज्ञाननिर्वृत्तिः, श्रुताज्ञाननिवृत्तिः, विभङ्गज्ञाननिर्वृत्तिः, एवं यस्य यद् अज्ञानम् यावद्वै. मानिकानाम् । कतिविधा खल्लु भदन्त ! योगनिवृत्तिः प्रज्ञप्ता ? गौतम ! त्रिविधा योगनिवृत्तिः प्रज्ञप्ता, तद्यथा-मनोयोगनित्तिः, १ वचो योगनिर्वतिः२, काययोगनिर्वृत्तिश्च ३, एवं यावद्वैमानिकानाम् यस्य यद्विधो योगः । कतिविधा खलु भदन्त ! उपयोगनिवृत्तिः प्रज्ञप्ता ? गौतम ! द्विविधा उपयोगनिवृत्तिः पज्ञप्ता, तयथा-साकारोपयोगनिवृत्तिः अनाकारोपयोगनित्तिः । एवं यावद्वैमानिकानाम् । (अत्र संग्रहणीगाथे)
जीवानां निवृत्तिः, १ कर्मप्रकृतिः, २ शरीरनिवृत्तिा, ३ ।। सन्द्रियनिर्वृत्तिः ४ भापा ५ च मनः ६ कापागाय ७१॥