________________
भगवती सूत्रे
•
छाया - फतिविधा खच भदन्त । जीवनिरृत्तिः प्रज्ञप्ता ? गौतम ! पञ्चत्रिधा जीवनितिः प्रज्ञप्ताः तद्यथा एकेन्द्रियजीवनिरृत्तिवत् पञ्चेन्द्रियजीवनिर्वृत्तिः । एकेन्द्रियजीवनिर्ऋतिः खलु भदन्त | कतिविधा प्रज्ञप्ता गौतम | पञ्चविधा प्रज्ञप्ता, तद्यथा - पृथिवीका यि कैकेन्द्रियजीव निरृत्ति', यावद्वनस्पतिकाथिकै केन्द्रियजीवनिरृत्तिः । पृथिवीकायिकै केन्द्रियजीवनिवृत्तिः खलु भदन्त ! कतिविधा मज्ञप्ता ? गौतम ! द्विविधा मज्ञप्ता तद्यथा - पृथिवी कायिकै केन्द्रि जीवनच वादरपृथिवी का थिकै केन्द्रियजीवनिवृत्तिः । एवमेतेनाभिलापेन भेदो यथा वर्धपस्तैजसशरीरस्य यावत् सर्वार्थसिद्धानुत्तरोपपातिककल्पातीत वैमानिकदेवपञ्चेन्द्रियजीवनिवृत्तिः खलु भदन्त ! कतिविधा प्रज्ञप्ता ? गौतम ! द्विविधा प्रज्ञप्ता तद्यथा - पर्याप्त कसर्वार्थसिद्धानुत्तरोप गतिककल्पातीतचेमानिकदेवपञ्चेन्द्रियजीवनिवृत्तिश्च अपर्याप्त सर्वार्थसिद्धानुत्तरोपपातिककल्पातीतवैमानिकदेवपञ्चेन्द्रियजीव निवृत्तिश्व | कतिविधा खलु भदन्त ! कर्मनिर्ह चिः ज्ञप्ता ? गौतम ! अविधा कर्मनिवृत्तिः प्रज्ञप्ता, तद्यथा - ज्ञानावरणीय कर्मनिर्वृविदन्तरायकर्मनिवृतिः । नैरयिकाणां खलु भदन्त । कतिविधा कर्मनिर्वृतिः प्रज्ञप्ता ? गौतम ! अष्टविधा कर्मनिवृत्तिः प्रज्ञप्ता, तद्यथा - ज्ञानावरणीयकर्मनिवृत्तिवत् अन्तरायकर्मनिर्वृतिः । एवं यावद् वैमानिकानाम् । कतिविधा खल भदन्त ! शरीरनिरृत्तिः प्रज्ञप्ता ? गौतम ! पञ्चविधा शरीरनिवृत्तिः प्रज्ञप्ता तद्यथा-भदारिकशरीरनिवृतिः यावत् कार्मणशरीरनिर्वृत्तिः । नैरयिकाणां भदन्त ! कतिविधा शरीरनिर्वृत्तिः प्रज्ञप्ता, एवमेव एवं यावद्वैमानिकानाम् । नवरं ज्ञातव्यं यस्य यानि शरीराणि । कतिविधा खलु भदन्त ! सर्वेन्द्रियनिर्वृत्तिः प्रज्ञप्ता ? गौतम ! पञ्चविधा सर्वेन्द्रियनिवृत्तिः प्रज्ञप्ता तद्यथा - श्रोत्रे - न्द्रियनिरृत्तिः यावत् स्पर्शनेन्द्रियनिवृत्तिः । एव नैरयिकाणाम्, यावत् स्तनितकुमाराणम् । पृथिवीकायिकानां पृच्छा, गौतम ! एका स्पर्शनेन्द्रियनिवृत्तिः मज्ञप्ता । एवं यस्य यानि इन्द्रियाणि यावद्वैमानिकानाम् । कतिविधा खल भदन्त ! भाषानिवृत्तिः प्रज्ञप्ता १ गौतम ! चतुर्विधा भाषानिवृत्तिः प्रज्ञप्ता, तद्यथा - सत्या मापानिवृत्तिः १ मृगवावानितिः २, सत्यामुवा भाषानिवृत्तिः ३) असत्यामृपाभापानिरृत्तिः । एवमेकेन्द्रियवर्णं यस्य या भाषा यावद्वैमानि - कानाम् । कतिविधा खलु भइन् | मनोनित्र त्तिः प्रज्ञप्ता ? गौतम ! चतुर्विधा मनोनिवृत्तिः प्रज्ञप्ता, तद्यथा - सत्य मनोनिवृत्तिदसत्यमृनामनो निर्वृत्तिः । एवमेकेन्द्रिय विकलेन्द्रियच यावद्वैमानिकानाम् । कतिविधा खलु भदन्त ! पायनिवृत्तिः प्रज्ञप्ता ? गौतम ! चतुर्द्विधा कपायनिवृत्तिः प्रज्ञप्ता तद्यथा - क्रोध
४१८