________________
४२०
भगवती वर्णों ८ गन्धो ९ रसः १० स्पर्श ११ संस्थानविधिश्च १२ भवति संज्ञा १३
च, छेश्या १४ दृष्टि १५ ज्ञानम् १६ अज्ञानं १७ योग १८ उपयोगः १९॥२॥ तदेवं भदन्त । तदेवं भदन्त ! इसि |मू० १॥
एकोनविंशतिशते अष्टमोद्देशकः समाप्तः। टीका-'कइविहा णं भंते !' कतिविधा कतिप्रकारा खल्ल भदन्त ! 'जीव. निव्वती पन्नत्ता' जीवनिर्वृत्तिः-जीवानां निवृत्तिरिति जीवनिवृत्तिः-निर्वर्त्तनं निर्वृत्तिा-निष्पत्तिः जीवस्यैकेन्द्रियादितया निर्वृत्तिरिति जीवनितिः प्रज्ञप्ता-कथिता अगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'पंचविहा जीवनिबत्ती पन्नत्ता' पञ्चविधा- पञ्चप्रकारा जीवनिवृत्तिः प्रज्ञप्ता-कथिता 'तं
आठवें उद्देशे का प्रारंभसप्तम उद्देशे में असुरादिकों के भवनों का कथन किया गया है, ये असुरादिदेव निवृत्तिवाले होते हैं, इस कारण इस अष्टम उद्देशे में अब निवृत्ति को कथन किया जाता है
- 'काविहा णं भंते ! जीवनिव्वती पण्णत्ता' इत्यादि । ____टीकार्थ--'कइविहाणं भंते ! जीवनिम्चत्ती पन्नत्ता' निवृत्ति नाम निष्पत्ति का है जीवों की जो एकेन्द्रियादि पर्यायरूप ले निष्पत्ति उत्पत्ति होती है उसका नाम जीवनिवृत्ति है, यहां पर गौतम ने प्रभु से ऐसा ही प्रश्न किया है कि हे भदन्त ! जीवनिवृत्ति कितने प्रकार की कही गई है ? उत्तर में प्रभु ने कहा है-'गोयमा! पचविहा जीवनिव्वती पन्नत्ता' हे
माम देशाने प्रारम- સાતમાં ઉદ્દેશામાં અસુકુમારાદિકેના ભવને વિષે કથન કરવામાં આવ્યું - -આ અસુરકુમાર વિગેરે દેવે નિવૃત્તિવાળા હોય છે. તે કારણથી આ આઠમા ઉદ્દેશામાં હવે નિવૃત્તિનું કથન કરવામાં આવશે, તેનું પહેલું સૂત્ર આ પ્રમાણે છે
'कइविहा णं भवे ! जीवनिव्वत्ती पण्णत्ता' त्या
At-'कइविहा ण मते! जीवनिव्वत्ती पन्नत्ता' निति मेटले નિષ્પત્તિ, એકેન્દ્રિય પર્યાય રૂપથી જીવની જે નિષ્પત્તિ-ઉત્પતી થાય છે, તેનું નામ જીવનિવૃત્તિ છે. અહિયાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-હે ભગવદ્ જીવ નિવૃત્તિ કેટલા પ્રકારની કહેવામાં આવી છે? તેના ઉત્તરમાં પ્રભુએ ४धु गौतम ! गोयमा! पंचविहा जीवनिव्वत्ती पण्णता' निति ५५