________________
भगवतीसूत्र
४१४
अथ अष्टमोद्देशकः प्रारभ्यते । सप्तमोद्देशके अनुरादीनां भवनादीनि उक्तानि ते च देवा निर्वृत्तिमन्तो भवन्तीत्यष्टमे उद्देशके नि तिरुच्यते, इत्येवं संवन्धन आयावस्याष्टमोद्देशकस्येदमादिमं सूत्रम् 'कइविहा गं भंते' इत्यादि ।
मूलम्-'कइविहार्ण भंते! जीवनिव्वत्ती पन्नत्ता ? गोयमा! पंचविहा जीवनिव्वती पन्नत्ता, तं जहा-एगिदियजीवनिव्वत्ती, जाव पंचेंदियजीवनिव्वत्ती एगिदियजीवनिव्वती गंभंते ! कइविहा पन्नत्ता, 'गोयमा ! पंचविहा पन्नता, तं जहा-सुहुमपुढवीकाइयएगिदियजीवनिव्वती जाव वणस्लइकाइय एगिदिय जीवनिव्वत्ती। पुढवीकाइयएनिंदियजीवनिव्वती गं अंत! कइविहा पन्नत्ता गोथमा ! दुविहा पन्नत्ता, तं जहा-सुहुमपुढवीकाइयएगिदियजीवनिव्वतीय बायरपुढवीकाइय एगिदियजीवनिवत्ती य। एवं एएणं अभिलावेणं जहा वड्डगवंधे तेयगसरीरस्स जाव सवटसिद्ध अणुत्तरोववाइवकप्पाईयवेमाणियदेवपचिंदियजीवनिव्वती गं भंते! कइविहा पन्नत्ता, गोयमा! दुविहा पन्नत्ता, तं जहा पजत्तगसवटसिद्धाणुत्तरोववाइयकप्पाईय वेमाणियदेवपंचिंदिय जीवनिव्वती य अपज्जत्तगसवठ्ठसिद्धाणुत्तरोक्वाइयकप्पाईयवेमाणियदेवपंचिंदियजीवनिव्वत्तीय। कइविहा णं अंते ! कम्मनिवत्ती पन्नत्ता ? गोयमा! अविहा कम्मनिव्वती पन्नत्ता, तं जहा-नाणावरणिज्जकम्मनिब्धत्ती
जाव अंतराइयकम्मनिव्वत्ती। नेरइयाणं भंते! कइविहा --- कम्मनिव्वती पन्नत्ता ? गोयमा! अट्ठविहा कम्मनिव्वत्ती