________________
४१५
shraft der श०१९ ३०८ सू० १ जीवानां निर्वृत्तिनिरूपणम् पन्नत्ता तं जहा - नाणावरणिजकम्मनिव्वती जाव अंतराइयकम्मनिव्वन्ती । एवं जाव वैमाणियाणं । कइविहा णं भंते ! सरीरनिव्वती पत्नत्ता ? गोयमा ! पंचविहा सरीरनिव्वत्ती पन्नत्ता तं जहा ओरालिय सरीरनिव्वत्ती जाव कम्मगसरीरनिव्वन्ती । नेरइयाणं भंते! कइविहा सरीरनिव्वती पन्नत्ता, एवं चैव एवं जाव वैमाणियाणं णवरं नायव्वं जस्स जइ सरीराणि । कइ विहाणं भंते! सव्विदयनिव्वत्ती पन्नता ? गोयमा ! पंचविहा सव्र्वेदिय निव्वत्ती पन्नत्ता, तं जहा- सोइंदियनिवत्ती जाव फासिंदियनिव्वत्ती । एवं नेरइयाणं जाव थणियकुमाराणं । पुढवीकाइया णं पुच्छा गोयमा ! एगा फासिंदियनिव्त्रत्ती पन्नत्ता एवं जस्स जह इंदियाई जाव वेमाणियाणं । कइविहाणं भंते! भासानिवती पन्नत्ता ? गोयमा ! उविवहा भासानिव्वती पन्ना, तं जहा सच्चाभालानिव्वसी १, मोसाभासा निव्वती २, सच्चामोसाभाप्तानिव्वत्ती३, असच्चा मोसभासानिव्वत्ती४ । एवं एगिंदियवजं जस्स जा भासा जाव
माणियाणं । कइविहाणं भंते! मणनिवत्ती पन्नत्ता ? गोयमा ! चव्विा मणनिव्वत्ती पन्नत्ता, तं जहा सच्चमणनिव्वती जाव असच्चामोसमणनिव्वन्ती । एवं एगिंदियविगलिंदिय वज्जं जाव वैमाणियाणं । कइविहाणं भंते! कप्तायनिव्वन्ती पन्नत्ता ? गोयमा ! चउठिवहा कसायनिव्वन्ती पन्नता तं जहाकोहकसायनिवत्ती जाव लोभकसायनिव्वती । एवं जाव