________________
२९५
भगवती भदन्त ! यावत् चत्वारः पञ्चवनस्पतिकायिका० पृच्छा, गौतम ! नायमर्यः समर्थः अनन्ता वनस्पतिकायिकाः एकतः साधारणशरीरं वध्नन्ति बद्ध्या ततः पश्चाद् आहरन्ति वा परिणमयन्ति वा शरीरं वा वध्नन्ति २। शेपं यथा तेजस्कायिकानाम् यावदुद्वर्तन्ते नवरमाहारी नियमात् पदिशि स्थितिर्जघन्येन अन्तर्मुहर्तम् उत्कृष्टेनापि अन्तर्मुहूर्त शेषं तदेव ॥सू० १॥
टीका-'रायगिहे जाव एवं क्यासी' राजगृहे यावदेवमवादीत् अत्र यावत्पदेन गुणशैल चैत्यं तत्र भगवान् समस्त इत्यारभ्य प्राञ्जलिपुटो गौतम एतदन्तस्य प्रकरणस्य ग्रहणं भवति किमवादीव गौतमस्तत्राह-'सिय भंते' इत्यादि । इह च
तीसरे उद्देशे का प्रारंभ द्वितीय उद्देशक में लेश्याएं कही गई हैं लेश्यायुक्त जीव पृथिव्यादि. कायिक रूप से उत्पन्न होते हैं इसी कारण यह तृतीय उद्देश पृथिवीकायिक आदि जीवों का निरूपण करने के लिये प्रारम्भ किया जारहा है
'रायगिहे जाव एवं वयासी' इत्यादि ।
टीकार्थ-'रायगिहे जाच एवं व्यासी' राजगृह नगर में यावत् इस प्रकार से पूछा-यहां यावत्पद से 'गुणशिलक चैत्य. तत्र भगवान् समवसतः' इस पाठ से लेकर 'प्राञलिपुटो गौतमः' यहां तक का पाठ गृहीत हुआ है तथा च राजगृह नगर में गुणशिलक नाम का उद्यान था उसमें तीर्थंकर परम्परा के अनुसार विहार करते हुए श्रमण भगवान महावीर पधारे परिषदा धर्मोपदेश सुनने के लिये प्रभु के समीप आधी प्रभुने धर्मकथा कही परिषद् धर्मशथा सुनकर वापिस चली गई वाद में दोनों
ત્રીજ ઉદેશાને પ્રારંભબીજા ઉદ્દેશામાં લેશ્યાઓનું કથન કરવામાં આવ્યું છે. વેશ્યાવાળા જીવ પૃથિવીકાય વિગેરે રૂપથી ઉત્પન્ન થાય છે. એ જ કારણથી પૃથિવીકાયિક વિગેરે જીનું નિરૂપણ કરવા માટે ત્રીજા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે, 'रायगिहे जाव एवं वयासी' त्याल
--'राजगिहे जाव एवं वयासी' सगुड नाभा सगवान् મહાવીર સ્વામી તીર્થંકર પરમ્પરા અનુસાર વિહાર કરતા કરતા પધાર્યા, 'गुणशिलकः चैत्यः तत्र भवान् समत्रसृतः' सति भाट वनपासनी माज्ञा લઈને ગુણશિલક નામના ચૈત્યમાં–ઉદ્યાનમાં બિરાજ્યા પ્રભુનું આગમન સાંભળીને પરિષદા તેઓને વંદના કરવા આવી પ્રભુએ તેઓને ધર્મદેશના આપી ધમદેશના સાંભળીને પ્રભુને વંદના નમસ્કાર કરીને પરિષદ્ પિતપોતાને સ્થાને પાછી ગઈ. ते ५७ प्रभुनी पयुपासना ४२ता गौतम स्वाभीमे 'प्राञ्जलिपुटो गौतमः'