________________
२९२
भगवतीसूत्रे 'वि मरंति असमोहया वि मरंति ११॥ ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति एवं उव्वदृणा जहा वक्रतीए १२। सिय भंते ! जाव चत्तारि पंच आउक्काइयाए, गयओ साहारणसरीरं बंधित्ता तओ पच्छा आहारैति एवं जो पुढवीकाइयाणं गमो सो चेव भाणियवो जाव उव्वति नवरं ठिई सत्तवाससहस्साई उक्कोसेणं सेसं तं चेव १२॥ सिय भंते! जाव चत्तारि पंच तेउक्काइया० एवं चेव नवरं उववाओ ठिई उवणाय जहा पन्नवणाए, सेसं तं चेव १२। वाउक्काइयाणं एवं चैव नाणतं, नवरं चत्तारि ससुग्घाया १३ । सिय भंते ! जाव चत्तारि पंचवणस्सइकाइया० पुच्छा, गोयमा ! णो इणढे समटे। अणंता वणस्तइकाइयाए, गयओ साहारणलरीरं बंधंति बंधित्ता तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा : बंधति। सेसं जहा तेउकाइयाणं जाव उज्वटंति नवरं आहारो नियम छदिसिं ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतो. मुहुत्तं सेसं तं चेव।सू०१॥ ... छाया-राजगृहे यावदेवमवादीत् स्याद् भदन्त ! द्वौ वा त्रयो वा चत्वारो
था पश्च वा पृथिवीकायिकाः एकतः साधारणशरीरं बध्नन्ति बद्ध्वा ततः पश्चात् 'आहरन्ति वा परिणमयंति वा शरीरं वा बध्नन्ति ? नायमर्थः समर्थः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाः प्रत्येकं शरीरं वध्नन्ति बद्ध्वा ततः पश्चात् आहरन्ति वा परिणमयन्ति वा शरीरं वा वध्नन्ति १। तेषां खलु भदन्त ! जीवानां कति लेश्याः प्रज्ञप्ताः ? गौतम ! चतस्रो लेश्याः प्रज्ञप्ताः तद्यथा कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्याः २ । ते खलु भदन्त ! जीवाः कि सम्यगू दृष्टयो मिथ्यादृष्टयः सम्यमिथ्यादृष्टयो वा ? गौतम ! नो सम्यगू दृष्टयो मिथ्यादृष्टयो नो सम्पमिथ्यदृष्टयः ३ । ते खलु भदन्त ! जीवाः किं