________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० २९१ एवं जहा पन्नवणाए पढमे आहारुद्देसए जाव सव्वप्पणयाए आहारमाहारेति। ते णं अंते! जीवा जमाहारेति तं चिजति जं नो आहारोति तं नो चिजति चिन्नेवा स उद्दाइ पलिसप्पइ वा हंता गोयमा! ते णं जीवा जमाहाति तं चिजति जं नोजाव पलिसप्पइ। तेसि णं भंते ! जीवा णं एवं सन्नाइ वा पन्नाइ वा मणो ति वा वईई वा अम्हे णं आहारमाहारेमो ? णो इणट्रे समटे आहारेंति पुणते तेसि गं भंते! जीवा णं एवं सन्नाइवा जाव वईइ वा अम्हे णं इट्टाणिटे फासे पडिसंवेदेमो? णो इणठे समढे पडिसंवेदेति पुणते ७। ते णं भंते! जीवा किं पाणाइवाए उवक्खाइज्जति मुसावाए अदिन्नादाणे जाव मिच्छादंसणसल्ले उवक्खाइजति ? गोयमा ! पाणाइवाए वि उवक्खाइज्जति जाव मिच्छादसणलल्ले वि उवक्खाइजति जेसि पिणं जीवाणं ते जीवा एवमाहिज्जति तेसिं पिणंजीवाणं नो विन्नाए नाणत्ते। ते णं भंते! जीवा कओहितो उववज्जंति किं नेरइएहितो उववज्जति एवं जहा वकंतीए पुढवीकाइयाणं उववाओ तहा भाणियव्यो ९॥ तसिणं भंते! जीवाणं केवइयं कालं ठिई पन्नता? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोलेणं बावीसं वाससहस्साइं१०॥ तेसि णं भंते ! जीवाणं कइसमुग्घाया पन्नत्ता ? गोयमा! तओ समुग्धाया पन्नत्ता तं जहा वेयणालमुग्घाए कसायसमुग्धाए मारणंतियसमुग्घाए । ते णं भंते ! जीवाः मारणंतियसमुग्घाएणं किं समोहया मरति असमोहया मरंति गोयमा! समोहया