________________
२९०
भगवती सूत्रे
अथैकोनविंशतिशते तृतीयोदेशकः प्रारभ्यते ॥
द्वितीयोदेशके लेश्याः कथिताः लेश्यायुक्ताश्च जीवाः पृथिव्यादि कायिकतया उत्पद्यन्ते इति पृथिवीकायिकादयो जीवाः तृतीयोदेशके निरूपयिष्यन्ते, इत्येवं सम्बन्धेनायातस्य तृतीयोद्देशकस्य इदमादिमं सूत्रम् - 'रायगिहे ' इत्यादि ।
मूलम् - रायगिहे जाव एवं वयासी सिय भंते! दो वा तिन्नि वाचत्तारि वा पंच वा पुढवीकाइया एगयओ साधारणं सरीरं बंधंति, बंधित्ता तओ पच्छा आहारेति वा परिणामेति वा सरीरं बंधति ? नो इणट्ठे समट्टे पुढवीकाइया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति बंधित्ता तओ पच्छा आहारेंति वा परिणामेति वा सरीरं वा बंधंति ९ । तेसिं णं भंते! जीवाणं कइलेस्साओ पन्नत्ताओ ? गोयमा ! चत्तारि लेस्साओ पन्नताओ तं जहा कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा | ते भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्टी सम्मामिच्छादिट्ठी ? गोयमा ! नो सम्मद्दिट्ठी मिच्छादिट्टी नो सम्मामिच्छादिट्टी ३ | ते णं भंते! जीवा किं नाणी अण्णाणी? गोयमा ! नो नाणी अन्नाणी नियमा दु अन्नाणी तं जहा मह अन्नाणी य सुयअन्नाणी य ४ ते णं भंते! जीवा किं मणजोगी वयजोगी कायजोगी ? गोयमा ! नो मणजोगी नो वयजोगी काय जोगी ५। ते णं भंते जीवा किं सागारोवउत्ता अणागारोवउत्ता ? गोयमा ! सागारोवउत्ता वि अणागारोवउत्ता वि ६ । ते णं भंते! जीवा किमाहारमाहारेति गोयमा ! दव्त्रओ णं अनंतपसियाई दवाई