________________
-भगवती सूत्रे कायादयस्तु अभीवरूपाणि द्रव्याणीति कृत्य अजीवद्रव्याणि अतस्तानि जीवानां परिभोगायागच्छन्ति जीवैस्तानि परिभुज्यन्ते इति भावः । यदा खलु जीवः प्राणातिपातादिकं सेवते तदा चारित्रमोहनीयं कर्म उद्यावलिकायाम् आगच्छति तेन प्राणातिपातादयश्वारित्रमोहनीय कर्मद्वारा जीवानां परिभोगे आगच्छन्ति पृथिव्यादिकायिकजीवानां परिभोगस्तु गमनशोचनादिना सद्य एव भवतीति । प्राणातिपातादयो जीवानां परिभोगे आगच्छन्तीति प्रदश्य ये जीवानां परिभोगे नागच्छन्ति तान् दर्शयन्नाह - 'पाणाइवाय वेरमणे' इत्यादि । 'पाणाइवायवेरमणे जावमिच्छादंमणसल्लत्रिवेगे धम्मस्थिकाए अधम्मत्थिकाए जाव परमाणुपोम्गले सेलेसि पडिवनए अणगारे एए णं दुविहा जीवदव्त्रा य अजीवदन्वा य जीवाणं परिभोगताए नो इन्त्रमा गच्छति' प्राणातिपात विरमणम् यावत् मिथ्यादर्शनशल्य
यादिक हैं वे अजीवद्रव्यरूप ही हैं इस प्रकार ये जीवद्रव्य और अजीब द्रव्य जीवों के परिभोग के लिये काम में आते हैं-जीवों द्वारा ये भोगे जाते हैं । जिस समय जीव प्राणातिपादिक का सेवन करता है तब चारित्र मोहनीय कर्म उदद्यावलिका में आता है इसप्रकार प्राणातिपातादिक चारित्र मोहनीय कर्म द्वारा जीवों के परिभोग में आते हैं तथा पृथिवीकायिकादि जीवों का परिभोग गमन शोधनादि क्रियाओं द्वारा होता ही है। अब 'पाणाइवायवेरपणे जाब निच्छादंसण सल्लविवेगे धम्मस्थिकाए, अधम्मस्थिकाए, जाव परमाणुपोग्गले, सेलेसि पडिवन्नए अणगारे, एएणं दुबिहा जीवदव्वा थ अजीवदव्वा य जीवाणं परिभोगसाए नो हदमागच्छंति' प्रोणातिपातविरमण यावत् मिथ्यादर्शन
અજી' દ્રશ્ય રૂપ જ છે. આ રીતે આ જીય દ્રવ્ય અને અજીવ દ્રવ્ય જીવેાના ઉપચાગના કામમાં આવે છે જીવેા દ્વારા તે ભાગવાય છે. જે વખતે જીવ પ્રાણાતિપાતનું સેવન કરે છે, ત્યારે ચારિત્ર મેાહનીયકમ' ઉત્ક્રય થાય છે. આ રીતે પ્રાણાતિપાત વિગેરે ચારિત્ર માહનીય કથી, જીવેના ઉપલેાગમાં આવે છે. તેમજ પૃથિવકાયિક વિગેરે જીવાના પરિભેગગમન શેન વિગેરે यामाथी थाय छे. हवे "पाणाइदाचवेरमणे जाव मिच्छादंसणसव्ल विविगे धम्मत्थिकाए, अधम्मत्थिकार, जाव परमाणुपोग्गले सेलेसि पडिवन्नए, अणगारे, एए णं दुविधा जीवद्व्वा य अ नीवव्वा य जीवाणं परिभोगत्ताए नो हव्यमागच्छंति" પ્રાણાતિપાત ત્રિરમણુ ય વત્ મિથ્યાકશનશલ્યવિવેક, ધર્માસ્તિકાય, અધર્માસ્તિ