________________
प्रमेयद्रिका टीका श०१८ ३०४ सू०१ प्राणातिपातादीनां परिभोग निरूपणम् ७ हन्यमागच्छति' माणातिपातो यावत् मिथ्यादर्शनशल्यम् पृथिवीकाथिको यावत् वनस्पतिकायिकः सर्वाणि च यानि वादरवोन्दिधराणि कलेवराणि एतानि खल द्विविधानि जीवद्रव्याणि अजीवद्रव्याणि च जीवानां परिभोगत्या हव्यमागच्छन्ति, अत्र प्रथमयावत्पदात् मृषावादादारभ्य मिथ्यादर्शनशल्यान्तस्य ग्रहणं भवति द्वितीययावत्पदात् चारकायिकादारभ्य वायुकायिकपर्यन्तस्य ग्रहणं भवति, प्राणातिपातादयः प्रायः सामान्यरूपेण द्विप्रकारका भवन्तिन प्रत्येकम्, तत्र पृथि atarfrकादयो जीवद्रव्यरूपाः सन्ति प्राणातिपातादयोऽशुद्धस्वभावतया जीवानां धर्मभूताः अतो न ते जीवरूपाः नाजीवरूपा इति कथयितुं शक्यते धर्मास्तिस्सइकाइए सव्वे य घायरबोंदिधरा कलेचरा एए णं दुबिहा जीवदव्वा य अजीवदव्वा य जीवा णं परिभोगत्ताए हव्वमागच्छति 'प्राणातिपात यावत् मिथ्यादर्शनशल्य पृथिवीकायिक यावत् वनस्पत्तिकाधिक ये स बार बोन्दि कलेवरान्त तक के दोनों प्रकार के जो जीव द्रव्य और अजीव द्रव्य हैं वे सब जीवों के परिभोग के लिये होते हैं यहां प्रथम यावत्पद से मृषाबाद से लेकर मिथ्यादर्शन शल्य तक के पदों का ग्रहण हुआ है तथा द्वितीय यावत्पद से अष्कायिक से लेकर वायुकायिक तक के पदों का ग्रहण हुआ है । प्राणातिपातादिक प्रायः सामान्यरूप से दो प्रकार के होते हैं ये प्रत्येक दो प्रकार के नहीं होते हैं जैसे इनमें पृथिवीकायिक जीवद्रव्यरूप हैं । तथा प्रोणातिपातादिक जो हैं वे अशुद्ध स्वभावरूप होने से जीवों के धर्मभूत हैं इसलिये वे न जीव रूप हैं और न अजीवरूप हैं, तथा जो धर्मास्तिका
सल्ले पुढवीकाइए जाव वणस्स इकाइए सव्वे य वायरबांदिघरा कलेवरा एए णं दुविहा जीवदव्त्राय अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति” आशु તિપાત ચાવત્ મિથ્યાદશનશલ્ય પૃથ્વિીકાયિક યાત્ વનસ્પતિકાયિક તે બધા માદર માંદી કલેવર ધારણ કરવા સુધીના બન્ને પ્રકારના જે જીવદ્રવ્ય અને અજીવદ્રવ્ય છે તે ખધા જીવાના ઉપÀાગ માટે હોય છે. અહિયાં પહેલા ચાવપથી મૃષાવાદથી લઇને મિથ્યદર્શનશલ્ય સુધીના પદો ગ્રહણ થયા છે. અને ખીજા ચાવત્ પઢથી અાયિકથી લઈને વાયુકાયિક સુધીના પાને સૉંગ્રહ થયા છે. સામાન્યરૂપથી પ્રાણાતિપાત વિગેરે પ્રાયઃ એ પ્રકારના હાય છે.-જેમ કે–નેએમાં પૃથ્વિકાયિક વિગેરે જીદ્રવ્યરૂપ છે. તેમજ જે પ્રાણા તિપાત વિગેરે છે તે અશુદ્ધ વસાવવાળા હોવાથી જીવાના ધ રૂપ છે. તેથી તેઓ જીત્રરૂપ કે અજીવરૂપ ાતા નથી. તથા જે ધર્માસ્તિકાય વિગેરે છે, તે