________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०१ प्राणातिपातादीनां परिभोगनिरूपणम् ९ विवेको धर्मास्तिकायोऽधर्मास्तिकायो यावत् परमाणुपुद्गलः शैलेशी प्रतिपन्नको. ऽनगार एतानि खलु द्विविधानि जीवद्रव्याणि चाजीवद्रव्याणि च जीवानां परिभोगाय नो हव्यमागच्छंति अत्र प्रथमयावत्पदेन मृपारादादारभ्य मायामृपान्तानां ग्रहणं भवति तथा द्वितीययावत्पदेन 'आगासस्थिकाए जीवे असरीरपडिबद्धे' इत्य. नयोः संग्रहो भवति भाणातिपातविरमणादयो जीवस्य विराधनाविरतिरूपत्वेन भावरूपत्वात् जीवस्वरूपाः अतस्ते माणातिपातविरमणादयः चारित्रमोहनीयकर्मणउदये हेतवो न भवन्ति तस्मात् ते प्राणातिपातविरमणाढयो जीवानां परिभोगाय न भवन्ति परमाणुपुद्गलस्तु सूक्ष्मत्वादेव नोपभोगयोग्यः शैलेशी प्रतिपन्नोऽनगार उपदेशादिद्वारा प्रेषणादिकम् अकुर्वन् अनुपयोगी अतो जीवानामुपभोगाय न शल्यविवेक, धर्मास्तिकाय, अधर्मास्तिकाय, यावत् परमाणुपुद्गल, शैलेशी अवस्थावाला अनगार ये जीवद्रव्य और अजीचद्रव्यरूप सय जीवों के परिभोग के लिये काम में नहीं आते हैं। यहां प्रथम यावस्पद से मृषावाद से लेकर मायामृषान्त तक के पदों का ग्रहण हुआ है तथा द्वितीय यावत्पद से 'आगासस्थिकाए जीवे असरीरपडिबद्धे' इनका संग्रह हुआ है। प्राणातिपातविरमण आदि जीव के विरोध ना से विरतिरूप होने के कारण भावस्वरूप हैं और इस प्रकार से ये जीव स्वरूप हैं । इसलिये ये प्राणातिपात विरमण आदि चारित्र मोहनीय कर्म के उदय में हेतुभूत नहीं होता हैं। इस कारण ये प्राणतिपात विरमण आदि जीवों के परिभोग के लिये नहीं होते हैं। तथा परमाणु पुद्गल जो है वह सूक्ष्म होने के कारण ही उपभोग के योग्य नहीं होता है। शैलेशी अवस्थाप्रतिपक्ष अनगार उपदेश आदि द्वारा प्रपणाકાય, યાત્પરમાણુ પુદ્ગલ, શેલેશીઅવસ્થાવાળા અનગાર એ જીવઅછવ દ્રવ્યપણાથી બધા છના ઉપગ માટે આવતા નથી. અહિં પહેલા યાવત્પદથી મૃષાવાદથી લઈને માવા મૃષા સુધીના પદ ગ્રહણ કરાયા છે. અને બીજા यात्५४थी आगासस्थिकाए जीवे असरीरपडिबढे" मा पह! अक्षय ४२शय छे. પ્રાણાતિપાત વિરમણ વિગેરે જીવના મારવાથી નિવૃત્તિ રૂપ હોવાથી ભાવસ્વરૂપ છે. અને એ રીતે તે જીવ સ્વરૂપ છે. એથી આ પ્રાણાતિપાત વિરમણ વિગેરે ચારિત્ર મોહનીય કર્મના ઉદયમાં કારણ રૂપ હોતા નથી. આ કારણથી આ પ્રાણાતિપાત વિરમણ વિગેરે જીવોનાં ઉપભોગ માટે હોતા નથી. અને જે પરમાણુ પુદ્ગલ છે, તે સૂક્ષમ હોવાને કારણે જ ઉપગ્ય હોતા નથી. શશી અવસ્થાવાળા અનગાર ઉપદેશ વિગેરેથી પ્રેષણાદિ કિયા કરતા નથી,
भ०२