________________
भगवती असंजया जाव एगंतबाला यावि अवह । तए णं भगवं गोयसे अन्नउत्थिए एवं वयासी-से केणं कारणेणं अज्जो अम्हे तिवि तिविहेणं असंजया जाव एगंतबाला यावि भवामो । तए णं ते अण्णउत्थिया भगवं गोयले एवं बयाती तुज्झेणं अज्जो रीयं रीयमाणा पाणे पेच्चेह अभिहणह जाव उपदवेह तए णं तुझे पाणे पेच्चमाणा जाव उववेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तएणं भगवं गोयले से अण्णउत्थिए एवं क्यासी णो खल्लु अज्जो! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उववेमो, अम्हे णं अजो रीयं रीयमाणा कायं च जोयं च रीयं च पडुच दिस्सार पदिस्सा२ चयामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिल्ला पदिस्सा वयमाणा जो पाणे पेच्चमो जाव णो उवद्दवेमो, तए णं अम्हे पाणे अपेच्चेमाणा जाव अणुहवेमाणा तिविहं तिबिहेणं जाव एगंतपंडिया यावि भवामो। तुझे णं अज्जो अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया भगवं गोयम एवं वयासी-केणं कारणेणं अज्जो अम्हं तिविहं तिविहेणं जाव भवामो । तए णं भगवं गोयमे अन्नउत्थिए एवं वयासी-तुज्झेणं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह, तए णं तुज्झे पाणे पेच्चेभागा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला यावि भवह । तए णं भगवं गोयमे ते अन्नउत्थिए एवं पडिहणइ पडिहणित्ता जेणेव समणे भगवं