________________
५ प्रमेयचेन्द्रिका टीका श०१८७०८ सू०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम्१६१
यतया सर्वतः सत्यत्वादिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति
त्या नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीतिभावः । 'तए णं _ णे भगवं महावीरे बहिया जाव विहरई' ततः खलु श्रमणो भगवान् महावीरो
महर्जनपदविहार विहरति तस्माद् राजगृहादन्यत्र विहारमकरोद् भगवान् महावीर इत्यर्थः ॥१० १॥ . इतः पूर्वं विहारमाश्रित्य विचारः कृतः, अथ गमनमेवाश्रित्य परतीथिकमत निषेधकरणेन स एव विचार उच्यते-'तेणं कालेणं' इत्यादि।
मूलम्-तेणं कालणं तेणं समएणं रायगिहे जाव पुढवीसिलापट्टए० तस्स णं गुणसिलस्स चेइयस्त अदूरसामंते बहवे अन्नउत्थिया परिवसंति । तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूईनामं अणगारे जाव उढे जाणू जाव विहरइ । तए णं ते अण्णउत्थिया जेणेव भगवं गोयसे तेणेव उवागच्छंति, उवागच्छित्ता भगवं गोयमं एवं क्याली-तुज्झे गं अज्जो ! तिविहं तिविहेणं है २ क्योंकि आपके वाक्य आप्तवाक्य स्वरूप हैं । अतः वे सर्व प्रकार से सत्य हैं इस प्रकार कहकर गौतम ने भगवान को बन्दना की नमः स्कार किया वन्दना नमस्कार करके फिर वे संयम औरतप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। 'तएणं समणे भगवं महावीरे पहिया जाच विहरई' इसके बाद श्रमण भगवान महावी. रने उस राजगृहनगर से बाहर के देशों में विहार कर दिया । सू०१॥ છે. આપનું કથન યથાર્થ છે. કેમ કે આ૫ દેવાનુપ્રિયનું વાક્ય આપ્ત વાક્ય છે. જેથી તે સર્વ રીતે સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ
ભગવાનને વંદન કરી નમસ્કાર કર્યા વદના નમસ્કાર કરીને તેઓ સંયમ અને તપથી આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન थया. "तए णं समणे भगव' महावीरे बहिया जाव विहरई" ते पछी श्रमर लगवान् મહાવીર સ્વામીએ રાજગૃહ નગરથી બહારના દેશમાં વિહાર કર્યો. સૂ. ૧૫
भ० २१