________________
प्रमैयचन्द्रिका टीका श०१८ उ०८ सु०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम् १६३ महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं दइ नमसइ वंदिता नर्मसित्ता पच्चासन्ने जाव पॅज्जुवासइ । गोयमाइ समणे भगवं महावीरं भगवं गोयमं एवं वयासी, सुणं तु गोयमा ! ते अन्नउत्थिए एवं वयासी, साहूणं तुमं गोयमा ! ते अन्नउत्थए एवं वयासी, अस्थि णं गोयमा, ममं बहवे अंतेवासी समणा णिग्गंथा छउमत्था जे णं णो पभू एवं वागरणं वागरत्तए जहा णं तुमं तं सुडुणं तुमं गोयमा ! ते अन्नउत्थिए एवं बयासी, साहू णं तुमं गोयमा ! ते अन्नउत्थिए एवं वयासी || सू० २ ॥
"
छाया - तस्मिन् काले तस्मिन् समये राजगृहं यावत् पृथिवीशिलापट्टकः तस्य खलु गुणशिलस्य चैत्यस्यादूरसामन्ते वहवोऽन्ययूथिकाः परिवसन्ति । ततः खल श्रमणो भगवान् महावीरो यावत् समवसृतः यावत् परिषद् प्रतिगता । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूतिनमानगारो यावत् ऊर्ध्वजानुर्यावद्विहरति । ततः खलु ते अन्ययूथिका यत्रैत्र भगवान् गौतमः तत्रैव उपागच्छन्ति उपागत्य भगवन्तं गौतमम् एवमवादिषु :यूयं खलु आर्या | त्रिविधं त्रिविधेन असंयता यावद् एकान्तबालाश्चापि भवथ । ततः खलु भगवान् गौतमः ! अन्ययूथिकानेवम् अवादीत् तत् केन कारणेन आर्याः ! वयं त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्चापि भवामः ? | ततः खलु ते अन्ययूथिका भगवन्तं गौतमेवमवादिपुः - यूयं खलु आर्याः ! रीत रीयन्तः प्राणान् आक्रामय अमिथ यावदुपद्रवथ ततः खलु यूयं प्राणान् आक्रमन्तो यावदुपद्रवन्तः त्रिविधं त्रिविधेन याग्त् एकान्तवालाश्चापि भवथ । ततः खलु भगवान् गौतमः तान् अन्ययूथिकान एवमवादीत्-नो खलु आर्याः ! वयं रीतं रीयन्तः प्राणान् आक्रमामो यावदुपद्रवामः, वयं खलु आर्याः ! रीतं रीयन्तः कार्य च योगं च रीतं प्रतीत्य दृष्ट्वा २ प्रदृष्ट्वा २ नजामः २ ततः खलु चयं दृष्ट्वा - दृष्ट्वा व्रजन्तः मष्ट्वा दृष्ट्वा व्रजन्तः नो प्राणान् आक्रामामः यावत् नो उपद्रचामः, ततः खलु वयं प्राणान् अनाक्रमन्तो यावत् अनुपद्रवन्तः त्रिविधं त्रिविधेन यावदेकान्त पण्डिताश्चापि भवामः, यूयं खलु आर्याः | आत्मनैत्र ( स्वयमेव )