________________
भगवती सूत्रे
टीका- 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'रायगिहे नामं नवरे' राजगृहं नाम नगरम् 'गुणसिलए चेइए' गुणशिलकं चैत्यम् उद्यानम् आसीत् 'वन्नभो' वर्णकः राजगृहनगरस्य तथा गुणशिलकोधानस्य च वर्णनं चम्पा - नगरीवन पूर्ण मद्र चैत्यवच्च कर्तव्यमिति 'जाव पुढनी सिलापट्टओ' यावत् पृथिवी शिलापट्टकः कियत्पर्यन्तं वर्णनं कर्तव्यं तत्राह - ' जाव' इत्यादि । यावत्पदेन गुणशिलकनामक चैन्यस्य वर्णनं पृथिवीशिलापट्टकपर्यन्तं विधेयमिति । 'तस्स णं गुण सिलस्स चेहयस्स' तस्य खलु गुणशिलकस्य चैत्यस्य 'अदूरसामंते' अदूरसामन्ते
११०
इन केवली भाषित वस्तुओं में विप्रतिपद्यमान जो अहंमानी-अभिमानी मनुष्य होता है वह युक्तिपूर्वक निराकरणीय होता है इसी बात को अव सूत्रकार मद्रक श्रमणोपासक के चारित्र से प्रदर्शित करते हैं
'तेणं काले तेर्ण समएणं रायगिहे नामं नघरे' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा सूत्रकार ऐसा प्रतिपादन कर रहे हैं 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'रायगिहे नामं नथरे' राजगृह नामका नगर था । 'गुणसिलए चेहए' इसमें गुणशि. लक नामका उद्यान था । 'वन्नओ' राजगृह नगर का तथा गुणशिलक उद्यान का वर्णन चम्पानगरी एवं पूर्णभद्र चैत्य-उद्यान के जैसा करना चाहिये | 'जाव पुढ़वी सिलापट्टओ' यहाँ यावत्पद् से यह समझाया गया है कि गुणशिलक चैत्य का वर्णन पृथिवीशिलापट्टक तक कर लेना चाहिये | 'तस्स णं गुणसिलस्स चेहयस्स' उस गुणशिलक चैत्य के
આ કેવલી કથિત વસ્તુ એમાં વિપ્રતિપદ્યમાન જે અભિમાની મનુષ્ય હાય છે, તે યુક્તિપૂર્વક પરાસ્ત કરવા લાયક હાય છે. એજ વાત હવે સૂત્રકાર મક્કુક શ્રમણેાપાસકના ચારિત્રથી બતાવવામાં આવે છે.
"तेणं कालेणं वेगं समरणं रायगिहे नामं नयरे" इत्याहि टीडअर्थ — मा सूत्रश्री सूत्रार मे प्रतिपादन रे
" तेण काले वेणं समएणं.” ते अणमा भने ते सभये “रायगिहे नामं नयरे" रानगृह नाभनुं नगर हेतु' “गुगसिलए चेइए" तेभां गुबुशिल नामनुं उद्यान हेतु "वन्नओ" शब्भ्गृड्ड नगरनुं भने गुशुशिल उद्यानतुं वर्षान अनुमे यभ्या नगरी भने पूयुभद्र थैत्य - उद्यान अभाये अभवु "जाव पुढवीसिलापट्टभ" अहिं यावत्पथी से सभलत्रवामां आव्यु' छे —गुशुशिल त्य - उद्यानतुं वार्जुन पृथ्वीशिलापट्ट सुधी समन्न्वु' "तस्वणं गुणसिलस्स चेयास" ते गुथुशितः शैयनी "अदूरखामंते" अधिक नल नहीं तेभ