________________
प्रमेयवन्द्रिका टीका श०१८ उ० ७ सू० २ उपध्यादिस्वरूपनिरूपणम् ९३ कविविध खलु भदन्त ! मणिधान प्रज्ञप्तम् ? गौतम ! विविध पणिधानं प्रज्ञप्तम् तद्यथा मनः प्रणिधानम् , वचः प्रणिधानम् , कायमणिधानम् । नैरयिकाणां भदन्त ! कतिविध प्रणिधानं प्रज्ञप्तम् ? एवमेव एवं यावत् स्वनितकुमाराणाम् । पृथिवीकायिकानां पृच्छा गौतम ! एकं कायप्रणिधानम् मनातम् । एवं यावत् वनस्पतिकायिकानाम् । द्वीन्द्रियाणां पृच्छा गौतम ! द्विविध मणिधानं प्रज्ञप्तम् , तद्यथा वामणिधानं च कायपणिधानं च एवं यावत् चतुरिन्द्रियाणां शेपाणां त्रिविधमपि यावद्वैमानिकानाम् । कतिविधं खलु भदन्त ! दुष्पणिधानं प्रज्ञप्तम्, गौतम ! त्रिविधम् दुष्पणिधानम् मज्ञप्तम् तद्यथा मनोदुप्पणिधानं वचोदुष्पणिधानं कायदुष्पणिधानं, यथैव प्रणिधानेन दण्डको भणितः, तथैव दुष्पणिधानेनापि भणितव्यः । कतिविधं खलु भदन्त ! सुमणिधानं मज्ञप्तम् ? गौतम ! त्रिविधं सुप्रणिधान प्रज्ञप्तम् , तद्यथा-मनासुपणिधानं वचः सुपणिधानम् कायमुप्रणिधानम् ? मनुष्याणां भदन्त ! कतिविध सुमणिधानं प्रज्ञप्तम् , एवमेव । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति । ततः खलु श्रमणो भगान् महावीरो यावद्धहिर्जनपदविहारं विहरति ।मु०२॥
टीका-'कविहे णं भंते ! उवही पन्नते' कतिविधः खलु भदन्त ! उपधिः प्रज्ञप्ता, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तिविहे उवही
सत्यादि भाषादय को पोलते हुए केवली उपधि, परिग्रह, प्रणिधान आदि विचित्र वस्तुको कहते हैं अब यही यात प्रकट की जाती है।
'कविहे णं भंते ! उवही पण्णत्ते' इत्यादि ।
टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु ले ऐसा पूछा है-'काविहे णं भंते ! उवही पण्णते' हे भदन्त ! उपधिक्षितने प्रकार की कही गई है? जीवन निर्वाह में उपकारक कर्म, शरीर एवं वनादिक को उपधि कहा गया है। इसके उत्तर में प्रभु कहते हैं। 'गोयमा !' हे गौतम ! उपधि तीन प्रकार की कही गई है । आत्मा जिनके द्वारा दुर्गति में स्थिर किया
સત્યાદિ બે ભાષાને બોલનારા કેવલી ભગવાન ઉપધિ પરિબ્રહ, પ્રણિધાન, વિગેરે વિચિત્ર વસ્તુને બતાવે છે, તે જ વાત હવે બતાવવામાં આવે છે.
"कइविहे गं भते ! उवही उन्नत्ते" त्यादि
ટકાર્ચ–ગૌતમ સ્વામીએ આ સત્રથી પ્રભુને એવું પૂછયું, છે કે -कइविहे थे भंते ! वही पण्णत्ते" हे सन् 64धिमा १२नी सेवामा આવી છે? જીવન નિર્વાહમાં ઉપકારક કર્મ, શરીર અને વસ્ત્ર વિગેરેને ઉપાધિ ४ामा मा छे. प्रश्नमा उत्तरमा प्रभु ४ छ-"गोयमा" गीतमा