________________
भगवतीसूत्रे
९२
तं जहा मणपणिहाणे वइपणिहाणे कायपणिहाणे । नेरइयाणं भंते! कइविहे पणिहाणे पन्नत्ते ? एवंचेव एवं जाव थणियकुमाराणं । पुढवीकाइयाणं पुच्छा गोयमा ! एगे कायपणिहाणे पन्नत्ते, एवं जात्र वणस्सइकाइयाणं । बेइंदियाणं पुच्छा गोयमा ! दुविहे पणिहाणे पन्नन्ते तं जहा वहपणिहाणे य कायपणिहाणे य एवं जाव चउरिंदियाणं । सेसाणं तिविहे वि जाव वैमाणियाणं । कवि णं भंते ! दुप्पणिहाणे पन्नत्ते गोयमा ! तिविहे दुप्पणिहाणे पण्णत्ते तं जहा मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे जहेव पणिहाणेणं दंडगो भणिओ तहेव दुप्पणिहाणेणं विभाणियो । कइ विहे णं भंते! सुप्पणिहाणे पन्नते ? गोयमा ! तिविहे सुप्पणिहाणे पनते तं जहा मणसुप्पणिहाणे वइसुप्पणिहाणे काय सुप्पणिहाणे | मणुस्ताणं भंते! कइविहे सुप्पणिहाणे पन्नत्ते ? एवं चेत्र । सेवं भंते ! सेवं भंते! ति जाव विहरइ । तरणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ ॥ सू० २॥
छाया - विविधः खलु भदन्त ! उपधिः प्रज्ञप्तः गौतम ! त्रिविधः उपधिः प्रज्ञप्तः तद्यथा कर्मोपधिः, शरीरोपधिः, वाह्यभांडामात्रोपकरणोपधिः । नैरयिकाणां भदन्त ! पृच्छा गौतम ! द्विविधः उपधिः प्रज्ञप्तः तद्यथा कर्मोपधिश्च शरीरोपधिश्च शेषाणां त्रिवि उपधिः एकेन्द्रियवदानां यावद्वैमानिकानाम् । एकेन्द्रियाणां द्विविध उपधिः प्रज्ञप्तः तद्यथा कर्मोपधिश्च शरीरोपधिश्च । कतिविधः खल भदन्त ! उपधिः प्रज्ञप्तः १ गौतम ! त्रिविध उपधिः प्रज्ञप्तः तद्यथा सचित्तः, अचित्तः, मिश्रितः, एवं नैरविकाणामपि एवं निरवशेषं यावद्वैमानिकानाम् । कतिविधः खलु भदन्त ! परिग्रहः प्रज्ञप्तः गौतम ! त्रिविधः परिग्रहः प्रज्ञप्तः तद्यथा कर्मपरिग्रहः, शरीरपरिग्रहः, वाह्यभांडा मात्रोपकरणपरिग्रहः । नैरयिकाणां भदन्त ! एवं यथा उपधिना द्वौ दण्डको भणितौ तथा परिग्रहेणापि द्वौ दण्डको भणितव्यौ ।