________________
२४
भंगवतीसूत्रे पन्नत्ते' त्रिविधः उपधिः प्रज्ञप्तः, तत्र उपधीयते-उपष्टभ्यते आत्मा येन स उपधिः, स चोपधिः त्रिविधः कर्मशरीरवाह्यभाण्डादिरूपः तमेव दर्शयन्नाह-' तं जहा' इत्यादि । 'तं जहा' तद्यथा 'कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवगरणीवही य' कोपधिः शरीरोपधिः बाह्यभाण्डामात्रोपकरणोपधिश्च तत्र भाण्डामात्रा भाजनरूपः परिच्छदः, उपकरणं च वस्त्रादि, इति । 'नेरइया णं भंते । पुच्छा' नैरयिकाणां खलु भवन्त ! पृच्छा हे भदन्त ! नैरयिकाणां कतिविधः उपधिः प्रज्ञप्तः, भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'दुविहे उवही पन्नत्ते' द्विविधा द्विमकारक उपधिः प्रज्ञप्तः, 'तं जहा' तथा कम्मोवही य सरीरोवही य' कर्मोंपधिश्च शरीरोपधिश्च, नारकाणां द्विविध एव कर्मशरीरोभयरूपः उपधिः, वाह्योपधेरसंभवात् 'सेसाणं विविहे उनही एगिदियवज्जाणं जाव वेमाणियाण' शेषाणां नारकव्यतिरिक्तानां विविध उपधिरेकेन्द्रियवर्जितानां यावद्वैमानिकानाम् एकेन्द्रियमिन्नवैमानिकान्तानां जीवानां त्रिविधोऽपि उपधि भवतीति । तहिं एकेजाता है वह उपधि है और वह कार्म, शरीर और बाह्यभांड आदि के भेद से तीन प्रकार की होती है । बाह्य जो वस्त्र पात्रादिक हैं वे बाह्य मांड आदि रूप उपधि कही गई है । अब गौतम ने प्रभु से ऐसा पूछा है-'नेरच्या णं भंते ! 'हे भदन्त नैरथिकों के कितने प्रकार की उपधि होती है ? उत्तर में प्रभुने कहा है । 'गोषमा' हे गौतम ! नैरयिकों को 'दुविहे उपही पन्नते' दो प्रकार की उपधि होती है । 'तं जहा०' वह इस प्रकार है कर्मोपधि और शरीरोपधि यहाँ बाय उपधि नहीं होती है। सेलाणं तिविहे.' नारक भिन्न जीवों से लेकर थावत् वैमानिक जीवों तक तीनों प्रकार की उपधि होती है। इनमें एकेन्द्रिय जीवों को छोड देना चाहिये। क्योंकि इनके शरीरोपधि और कर्मोपधि ये ઉપધી ત્રણ પ્રકારની કહેવામાં આવે છે. આત્મા જેનાથી સ્થિર કરાય છે. તે ઉપધી છે. અને તે કર્મ, શરીર અને બાહા, ભાંડ–પાત્ર વિગેરેના ભેદથી ત્રણ પ્રકારની હોય છે. બહ્ય જે વસ્ત્ર પાત્ર વિગેરે છે, તે બાહ્ય ભાંડ ઉપધી કહેવાય છે.
डवे गौतम स्वामी प्रभुने मे पूछे छ -"नेरइयाणं भंते !" है ભગવન નૈરયિકેને કેટલા પ્રકારની ઉપાધિ હોય છે? તેના ઉત્તરમાં પ્રભુ એ ४g , "गोयमा " ३ गौतम नै२यि ने "दुविहे उवही पन्नत्ते" में प्रभारी पधि अपामा भावी छ. 'तं जहा." मा प्रभारी छ. १ पछि भने २ शरीषधि माडियां माह पछि ती नथी. 'सेसाणं तिविहे." ना२४ लाने छडीने यावत् वैमानि । सुधी नो अडानी ઉપાધિ હોય છે. તે પૈકી એકેન્દ્રિય જીવોને વર્જ્ય ગણ્યા છે. કેમ કે