________________
प्रमेयचन्द्रिका टी. श.३.उ.७सू.१ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७६५ भदन्त ! चतुणी लोकपालानां कति विमानानि प्रज्ञप्तानि ? गौतम ! चत्वारि विमानानि प्रज्ञप्तानि, तद्यथा-सन्ध्यामभम्, वरशिष्टम्, स्वयं ज्वलम्, वल्गुः कुत्र खलु भदन्त ! शक्रस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सन्ध्याप्रमं नाम महाविमानम्, प्रज्ञप्तम ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे अस्याः रत्नपभायाः पृथिव्याः बहुसमरमणीयात् भूमिभागात् ऊर्च चन्दमः भूर्य-ग्रहगण नक्षत्र-तारारूपोणां वहनि योजनानि यावत्-पंचअवतंसकाः प्रज्ञाप्ताः, तद्यथा-अशोकावतंसकः, सप्तपर्णावतंसकः, चम्पकावतंसकः, वैश्रमण, (एएसिणं भंते ! चउण्हं लोगपालाणं कई विमाणा पण्णेत्ता) हे भदन्त ! इनचार लोकपालों के विमान कितने कहे गये है ? (गोयमा ! चत्तारि विमाणा पण्णना) हे गौतम ! इनचार लोकपालोके विमोन चार कहे गये हैं । (तंजहा) वे इस प्रकार से है। (संझप्पभे, वरसिह, सयंजले, वग्गू) संध्याप्रभ, वरशिष्ट, स्वयंजल और वल्गु । (कहि ण ते ! सकस्स देविंदस्स, देवरपणो मामस्स महारण्णो संझप्पभे णामं महाविमाणे पण्णत्ते ?) हे भदन्त ! देवेन्द्र देवराजशक के लोकपाल सोम महाराजका संध्याप्रभ, नामका विमान कहाँ पर है? (गोयमा ! जंवुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे . रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्ढं चंदिमसूरियगहगणनक्खत्तताराख्वाणं चहइं जोयणाई, जाव पंच चडेंसिया पण्णता) हे गौतम ! जंबूद्वीप नामके द्वीपमें मंदर पर्वतकी दाहिनी १२९४ अने वैश्रम. (ए एसिणं भंते ! चउण्डं लोगपालाणं कई विमाणा पण्णत्ता ) महन्त ! ते यार पाना seei विभान छे! (गोयमा ! चत्तारि विमाणा पण्णत्ता-तं जहा) हे गौतम ! ते या asalt नाय प्रमाणे या विभाना -(संझप्पभे, वरसिष्टे, सयंजले, वग्य) सध्यान, १२शिध, २१va, भने १६४) (कहिणं भंते ! सक्कस्स देविंदस्स, देवरण्णो सोमस्स महारणो संझप्पमे णामं महाविमाणे पण्णते ?) 3 महन्त ! हेवेन्द्र, १५२ शाना सोपाल सोम महारानु सयाम नामर्नु विमान ४यां छ? (गोयमा !) डे गौतम ! (जंवूहोवे दीवे मंदरस्स पचयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिमसूरियगहगणनक्खत्त ताराख्वाणं वहई जोयणाई, जाव पंच, वडेंसिया पण्णता) गोतम ! १५ દ્વિપ નામના દ્વીપમાં મંદર પર્વતની જમણી તરફ રત્નપ્રભા પૃથ્વીના બહુ સમરમણીય