________________
-
७६४
भगवतीय जहां-सोमकाइया इवा, सोमदेवकाइया इवा, वज्जुकुमारा, विज्जुकुमारीओ, अग्गिकुमारा, अग्गिकुमारीओ, वायुकुमारा, वायुकुमारीओ, चंदा, सूरा, गहा, णवत्ता, तारारूवा, जेयावपणे तहप्पगारा स ते तभत्तिया, तप्पक्खिया, तब्भारिया, सक्कस्स देविंदस्स, देवरण्णो सोमस्स महारण्णो आणाउबवाय-वयण-निदसे चिति ॥ सू० १ ॥
छाया-रानगृहे नगरे यावत्-पर्युपासीनः एवम् अवादी-शकस्य खल भदन्त ! देवेन्द्रस्य देवरानस्य कति लोकपालाः प्रसप्ताः ? गौतम ! चत्वारो लोकपालाः प्राप्ताः, तद्यथा-सोमः, यमः, वरुणः, वैश्रमणः, एतेषां खल्ल
'रायगिहे जयरे जाव' इत्यादि । सूत्रार्थ- (रायगिहे णयरे जाव पज्जुवासमाणे एवं वयासी) राजगृह नगरमें यावत् पर्युपासना करते हुए गौतमस्वामीने इस प्रकार से . पूछा कि-(सकस्स गं भंते ! देविंदस्स देवरणो कई लोगपाला पण्णत्ता ?) हे भदन्त ! देवेन्द्र देवराज शक्रके लोकपाल कितने कहे गये हैं ? (गोयमा) हे गौतम ! (चत्तारि लोगपाला पण्णता) देवेन्द्र देवराज शक के लोकपाल चार कहे गये है। (तं जहा) वे इस प्रकारसे है-(सोमे, जमे, वरुणे वेसमणे) सोम, यम, वरुणे और 'रायगिहे णयरे जाव' Ale
सूत्रार्थ--( रायगिहे णयरे जाव पज्जुवासमाणे एवं वयासी) AP8 નગરમાં મહાવીર પ્રભુ પધાર્યા પરિષદ ધર્મોપદેશ શ્રવણું કરવાને માટે નીકળી. ધર્મો પદેશ સાંભળીને પરિષદ પાછી ફરી. ઈત્યાદિ, સમસ્ત કથન અહીં ગ્રહણ કરવું. ત્યાર બાદ મહાવીર પ્રભુને વંદણ નમસ્કાર કરીને ગૌતમ સ્વામીએ વિનયપૂર્વક આ પ્રમાણે ५७यु-(सक्कस्स णं भते । देविंदस्स देवरण्णो कई लोगपाला पण्णता?)
हन्त ! वेन्द्र, ३१२२४ Atarian 201'छे? (गोयमा ! चत्तारि लोगपाला पणता) गौतम ! देवेन्द्र दे१२ir न यार aisia 9. ( जहा) से न न नये माथे 2-(सोमे, जमे, वरुणे, वेसमणे) सोम, यम,
-
-
-