________________
प्रमेयचन्द्रिका टी.श.३.७९.१ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७६३ तारारूवाणं वहुई जोयणाई, जाव-पंच-वडिंसया पण्णत्ता, तं जहा-असोगवडेंसए, सत्तवण्णवडेंसए, चंपयवडेंसए, चूय वडेंसइ, मज्झे सोहम्मवडेंसए, तस्स णं सोहम्मवडेंसयस्त, महाविमाणस्स, पुरथिमेणं सोहम्मे कप्पे असंखेजाइं जोयणाई वीइवइत्ता, एत्थणं सकस्स देविंदस्स, देवरणो सोमस्स महारपणो संझप्पभे णाम महाविमाणे पण्णत्ते, अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं, उणयालीसं जोयणसयसहस्साई, वावन्नं च सहस्साई अट्ट य अडयाले जोयणसये किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते, जा सूरियाभविमाणस्स बत्तवया, सा अपरिसेसा भाणियवा, जाव-अभिसेओ, नवरं सोमो देवो, संझप्पभस्स णं महाविमाणस्स अहे, सपक्खि, सपडिदिसिं असंखेजाइं जोयणाई अगाहित्ता एत्थ णं सकस्स देविंदस्त, देवरणो सोमस्ल महारणो सोमा णामं रायहाणी पण्णत्ता,-एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबद्दीवप्पमाणा, वेमाणियाणं पमाणस अद्धं गेयत्वं, जाव-उवरियलेगं, सोलसजोयणसहस्साई आयामविखंभेणं पण्णासं जोयणसहस्साई, पंच य सत्ताणउए जोयणसये किंचिविसेसूणे परिक्खेत्रेणं पण्णते, पासायाणं चत्तारि परिवाडीओ णेयवाओ सेसा णत्थि, सकस्स णं देविंदस्त, देवरणो सोमस्स महारणो इमे देवा , आणा, उववाय-वयण-निद्देसे चिटुंति, तं