________________
-
-
-
७६६
भगवतीने आनावतंसका, मध्ये सौधर्मावतंसकः, तस्य सौधर्मावतंसकम्य महा विमान. स्य पौरस्त्ये सौधर्म कल्पे असंख्येयानि योजनानि व्यतिव्रज्य अत्र अक्रस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सन्ध्यामभं नाम महाविमानं प्रनतम्, अर्धत्रयोदशयोजनशतसहस्राणि आयाम-विष्कम्भेण, एकोनचत्वारिंशद् योजनशतसहस्राणि, द्विपञ्चाशव सहस्राणि, अष्टौ च अष्टचत्वारिंशद् योजनशतानि,
ओर इस रत्नप्रभा पृधिचीके महु समरमणीय भूमिभागसे ऊचे चंद्र सूर्यग्रहगण नक्षत्र, एवं तारारूप आते हैं। यहां से 'यष्टुत योजन ऊँचे यावत् पांच अवतंसक कहे गये हैं। (तं जहा) वे पांच अव. तंसक विमान इस प्रफारसे हैं-(असोगवसए, सत्तवण्णयडेंसए, चंप. यवडेंसए, च्यचडेंसए, मज्जे सोहम्मवडेंसए) अशोकावतंसक, सप्तपर्णावतंसक, चंपकावतंसफ, आम्रावतंसक, एवं बीचमें सौधर्मावतंसक, (तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरथिमे णं मोहम्मे कप्पे) उस सौधर्मावतंसक महाविमानकी पूर्वदिशामें सौधर्मकल्प है। (असंखेलाई जोयणाई चीइयत्ता एत्थ णं सफस्स देविंदस्स देवरणो सोमस्स महारपणो संझप्पभे णामं महाविमाणे पण्णत्त) इस कल्पमें असंख्यात योजन दूर जाकर ठीक यहीं पर देवेन्द्र देवराज शक्रके लोकपाल सोम महाराजका संध्यामभ नामका महाविमान है (अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं, उणयालीसं जोयणसयसहस्साइं, चावन्नं च सहस्साई अद्वय अडयाले जोयणसये किंचि ભૂમિ ભાગથી ઊંચે ચન્દ્ર, સૂર્ય ગ્રહો, નક્ષત્રો અને તારાએ આવે છે. ત્યાંથી ઘણાં 'योन ये (मावत) पांय मतसं मा (जहा) तमंना नाम नीय प्रभाव छ-~(असोगवटें सए) मशावत'स, (सत्तवण्णवडेंसए) सक्षuglana (पयपढ़ें सए) यापस, (चूयबडेसए) मानापत, (मज्झे सोहम्मव.सए) भने पये सीधा तस(तस्सणं सोहम्मवडेंसयस्स महाविमाणस्स 'पुरस्थिमे
मोहम्मे कापे) ते सौधर्भावस भाविभाननी पूर्व CARHI सीपम५ छ. . (असंखेज्जाई जोयणाई वीइवईत्ता एत्थणं सक्कस्स देविंदस्स देवरणो सोमस्स . महारणो संझप्पमेणामं महाविमाणे पण्णत्ते)ते थी अस यात योनि २ पाथी
દેવે વરાય, શના લોકપાલ સોમ મહારાજનું સંધ્યાપ્રભ નામનું મહાવિમાન આવે છે. . (अद्धतेरसजोयणसयसहस्सा आयामविक्खंभेणं, अणयालीसं : जोयणसयसह
साई, बावन्नं च सहस्साई अट्ठय अडयाले जोयणसये किंचि विसेसाहिए परिः