________________
प्रमेयचन्द्रिका टीका श.३उ.६२.२ अमायिनोऽनगारस्य विकुर्वणानिरूपणम् ७३५
अमायिनोऽनगारस्य विकुर्वणाविशेपवर्णनमाहमूलम्-'अणगारेणं भंते! भावियप्पा अमाई समदिट्री वीरियलद्धीए. वेउवियलद्धीए, ओहिणाणलद्धीए, रायगिहं नयरं समोहए, समोहणित्ता, वाणारसीए नयरीए रूबाइं जाणइ, पासइ, से भंते ! किं तहाभाव जाणइ, पासइ ? अण्णहाभावं जाणइ, पासइ ? गोयमा! तहाभावं जाणइ, पासइ, नो अन्नहाभावंजाणइ; पासइ, से केणटेणं भंते ! एवं बुच्चइ ! गोयमा ! तस्स णं एवं भवइ-एवं खलु अहं रायगिहे नयरे समोहए, समोहणित्ता वाणारसीए नयरीए रूवाइं जाणामि, पासामि, से से दसणे अविवच्चासे भवइ, से तेणटेणं गोयमा! एक बुच्चइ, वीओ आलावगो एवं चेव, नवरं-वाणारसीए नयरीए समोहणा वेयवोरायगिहे नयरे रूवाइं जाणइ, पासइ, अणगारेणं भंते ! भावियप्पा अमाई सम्मदिट्टी वीरियलद्धीए, वेउवियलद्धीए, ओहिणाणलद्धीए रायगिहं नयरं, वाणारसिं नयरिं च अंतरा एगं महं जणवयवग्गं समोहए, समोहणित्ता रायगिहं नयरं, वाणारसिं नारं च अंतरा एगं महं जणवयवग्गं जाणइ; पासइ ? हंता, जाणइ, पासइ, से भंते ! किं तहाभावं जाणइ, पासइ; अण्णहाभावं जाणइ, पासइ ? गोयमा ! तहाभावं जाणइ, विपरीत दर्शन से यावत् देखता है। यहां यावत्पदसे 'नो तथाभानं जानाति, पश्यति, अपि मु अन्यथाभावं जानाति' इनपदोका संग्रह. किया गया है ॥ सू० १ ॥
મિથ્યાષ્ટિ અણગાર યથાર્થરૂપે તેને જેતે નથી પણ અન્યથા ભાવે (અયથાર્થરૂપે) ने छ भने नये छ. ॥ सू. १ ॥