________________
-
-
-
-
-
-
७३६ ।
भगवतीब पासइ, नो अन्नहाभावं जाणइ; पासइ, से केणटेणं एवं बुचइ ? गोयमा ! तस्स णं एवं भवइ-नो खलु एस रायगिहे नयरे, णो खल्लु एस वाणारसी नयरी; णो खल्लु एस अंतरा एगे जणवयवग्गे; एस खलु ममं वीरियलद्धी; वेउशियलद्धी, ओहिणाणलद्धी, इड्ढी, जुत्ती; जसे; वले, वीरिए, पुरिसकारपरक्कमे लद्धे पत्ते, अभिसमन्नागए सेसे दंसणे अविवञ्चासे भवइ. से तेणटेणं गोयमा ! एवं बुच्चइ-तहाभावं जोणइ, पासइ नो अन्नहा. भावं जाणइ, पासइ, अणगारेणं भंते ! भावियप्पा बाहिरए पोग्गले अपरिआइत्ता पभृ एगं महं गामरूवं वा, नगर रूवं वा, जाव-संनिवेसरुवं वा, विउवित्तए ? णोइण' समटे, एवं वितीओ वि आलावगो, नवरं-वाहिरये पोग्गले परियाइत्ता पभूः अणगारेणं भंते ! भावियप्पा केवइआइं पभू गामरूवाइं वि. कुवित्तए ? गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जो; तं चेव जोव विकुविसु, विकुञ्चति वा; विकुविस्सति वा, एवं जाव-संनिवेसरूवं वा ॥ सू. २॥ .
छाया-अनगारः खलु भदन्त ! भावितात्मा अमायी सम्यग्दृष्टिः वीर्यलन्ध्या, बैंक्रियलब्ध्या, अवधिज्ञानलब्ध्या, राजगृहं नगरं समवहतः, समवहत्य
___अमायी अनगारकी विकर्षणाविशेषका वर्णन 'अणगारे णं भंते ! भावियप्पा' इत्यादि।
सन्त्रार्थ-(अणगारे णे भंते ! भावियप्पा अमाई सम्मदिट्टी) हे भदन्त ! सम्यकदृष्टि अमायी भावितात्मा अनगारने वीर्यलब्धिद्वारा
અમયા અણુગારના વિશિષ્ટ વિકુણાનું વર્ણન 'अणगारेणं भंते ! भावियप्पा' त्याह . अंणगारेण भंते ! भावियप्पा अमाई. सम्मदिही) 3. Ri:
..