________________
- सुधा का स्था. ७ ६. १८ चक्रवर्तिन एकेन्द्रिपंवे न्द्रयात्मवर्णन ३५१ कारागारः ॥ ६॥ छविच्छेदः-करचरणनासा कोष्ठाद्यवयवकर्तनम् ॥ ७॥ परिभाषादयश्चतस्रो दण्डनीतयो भरतस्य काले समभवन् । तदुक्तम्
"परिभापणा उ पढमा मंडल वधो पुण होइ बिइया।
चारग छविछेदादि भरहस्य च उबिहा नीई ।। १ ।।" छाया--परिभापणा तु प्रथमा मण्डलवन्धः पुनर्भवति द्वितीया। - चारक छबिच्छेदादि भरतस्य चतुर्विधा नीतिः ॥ १ ॥ इति ॥मू०१८॥
मलमू-एगमेगस्त o रन्नो चाउरंतचकवहिस्सं सत्त एगिं. दियरयणा पण्णत्ता, तं जहा-चकरयणे १, छत्तरपणे २, चम्मरयणे ३, दंडरयणे ४, असिरयणे ५, मणिरयणे ६, काकाणरयणे ७। एगमेगस्त णं रन्नो चाउरंतचकवहिस्स सत्त पंचिं. दियरयणा पण्णता, तं जहा-सेणावइरयणे १, गाहावइरयणे २, वड्डइरयणे ३ पुरोहियरयणे ४, इत्थीरयणे ५, आसरयणे ६, हत्थिरयणे ७॥ सू० १९ ॥
छाया- एकस्य खलु राज्ञश्चातुरन्तचक्रवर्तिनः सप्त एकेन्द्रियरत्नानि प्रज्ञप्तानि, तद्यथा-चक्ररत्नम् १, छत्ररत्नम् २, चर्मरत्नम् ३, दण्डरत्नम् ४, असि. एवं हाथ-पैर, नाक कान आदि अवयवोंका काट लेना सो यह छवि. च्छेद दण्ड है, ये परिभाषा आदि चार दण्डनीतियां भरतके काल में हई हैं कहा भी है" परिभास गाउ पढमा" इत्यादि ।
भरतकी मान्यतानुसार ये चार प्रकारकी नीतियां हैं-परिभाषणा मण्ड लपन्ध २ चारक ३ और छविच्छेद ॥ सूत्र १८ ।।
" एगमेगस्त णं रन्नो चउरंतचक्क हिम्स" इत्यादि ॥ सूत्र १९ ॥ सूत्रार्थ-एक २ चातुरन्त वक्रवर्ती राजाके सात एकेन्द्रिय रत्न कहे गये
(७) ५५२राधीन थ, ५१, जान, ना४ अपयवान छेही नामा તેનું નામ છવિ છેદ દડ છે. * પરિભાષા આદિ છેલ્લી ચાર દંડનીતિઓ ભરતના કાળમાં પ્રચલિત થઈ ती. अधुं पाए छ है-'परिभासणाउ पढमा"
ભરતની માન્યતા પ્રમાણે આ ચાર પ્રકારની દંડનીતિઓ છે–
(१) परिभाषा , (२) में मध, (3) या२४ गते (४) छवि ४, ॥ १८॥
" एगमेगस णं रन्नो घरंतचक्कवट्टिस्स" त्या-(सू. १८) સતાર્થ–પ્રત્યેક ચાતુરન્ત ચકવર્તી રાજા પાસે સાત એકેન્દ્રિય રત્ન હોય છે. તે