________________
स्थानासूत्र रत्नम् ५, मणिरत्नम् ६, काकिणीरत्नम् ७। एकैकस्य रवलु राज्ञवातुरत्नचक्रवर्तिनः सप्त पञ्चेन्द्रियरत्नानि प्रज्ञप्तानि, तयथा-सेनापतिरत्नम् १, गाथापतिरत्नम् २, वर्द्ध किरत्नम् ३, पुरोहितरत्नम् ४, स्त्रीरत्नम् ५, अश्वरत्नम् ६ हस्तिरत्नम् ७ ।। मू० १९ ।।
टीका---' एगमेगस्स णं इत्यादि
एकैकस्य-चातुरन्तचक्रवर्तिनो राज्ञः सप्तसंख्यकानि एकेन्द्रियरत्नानि पृथिवीपरिणामरूपाणि रत्नानि प्रजातानि, तद्यथा-चक्ररत्नम्-इत्यादि । रत्नत्वं चेपां स्वस्वजातावुत्कृष्टत्वात् । तदुक्तम्--
रत्नं निगद्यते तच जातो जातौ यदुत्कृष्टम् ।" इति । एकेन्द्रियरत्नादीनां प्रमाणं त्वेरमुक्तं, तथाहि" च छ तं दंडो, तिनवि एयाई वामतुल्लाई।
चम्म दुहत्थदीह, बत्तीसं अंतुलाई असी ॥ १ ॥ चउरंगुलो मणी पुग, तस्सद्ध चेत्र होइ वित्पिण्णो ।
चउरंगुलप्पमाणा, सूबन्नवरकागणी नेया॥२॥" छाया-चक्रं छत्रं दण्डः त्रीण्यप्येतानि व्यामतुल्यानि ।
चर्म द्विहस्त दीर्घ द्वात्रिंशदगुलानि असिः ॥ १ ॥ चतुरनुलो मणिः पुनस्तस्यार्द्धचैत्र मवति विस्तीर्णः ।
चतुरगुलप्रमाणा नुवर्णवरकाकिणी ज्ञेया ।। २ ॥ इति । हैं-जैसे-चक्ररत्न १, छत्ररत्न २, चर्मरत्न ३, दण्डात्न ४, असिरस्न ५, मणिरत्न ६, और काकिणी रत्न ७ ये सब पृथिवीके परिणाम रूप हैं, एवं इन्हें अपनी २ जातिमें उत्कृष्ट होने के कारण रत्न कहा गया है कहा भी है- रत्नं निगद्यते तत्" इत्यादि ।
एकेन्द्रिय रत्नादिकोंका प्रमाण ऐसा कहा गया है
" चक्कं छत्तं दंडो" इत्यादि । सात मन्द्रिय रत्नानां नाम मा प्रमाणे छ-(१) २२८न, (२) छत्रन, (3) यमन, (४) २८न, (५) मसिन, (६) मायरत्न अने (७) neet. રતન. આ સાતે રને પૃથ્વીના પરિણામ રૂપ હેવાથી તથા પિત પિતાની જાતિમાં સર્વોત્તમ હોવાથી તેમને રત્ન રૂપ કહેવામાં આવેલ છે. કહ્યું પણ छ -" रत्न निगमते तत” त्याह
सन्द्रिय रत्नाहानु प्रभाष्य नाय प्रमाणे -" चक्कं छत्तं दले" त्यादि