________________
सुधाटीका स्था० ७ सू० १३ सप्तविधमूलनयनिरूपणम्
५८५
तथा - संग्रह: - संग्रहणं भेदानामिति संग्रहः, सगृह्णाति वा भेदान् संगृह्यन्ते
वा भेदा येन स संग्रहः । तदुक्तम्
66
39
संहणं संगगिण्डद्, संगिज्झते व तेण जे भेया । तो संगहो - छाया - संग्रहणं संगृह्णाति संग्रयन्ते वा तेन ये भेदाः । ततः संग्रहः - इति ।
यद्वा - सामान्यमात्रम् अशेष विशेषरहितं सच्च्चद्रव्यत्वादिकं संगृह्णातीत्येवंशीलः, सम् = एकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति वा संग्रहः । तदुक्तम् - " सामान्यमात्रग्राही परामर्शः संग्रहः " इति । अयमर्थः - स्वजाते दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकतया यद् ग्रहणं स संग्रहः, इति । अत्रेदं बोध्यम् - सामान्यप्रतिपादनपरोऽयं नयः सामान्यमेव गृह्णाति न विशेषम् । अयं चवं विप्रतिपद्यते - विशेषाः सामान्यतोऽयन्तिरभूताः स्युरनर्थान्तरभूता वा ? यद्यर्थान्तरभूताः तर्हि
भेदों का ग्रहण करना, अथवा जो भेदों को ग्रहण करता है, या जो भेदों को ग्रहण करता है अथवा भेद जिसके द्वारा गृहीत होते हैं वह संग्रह हैं - कहा भी है-- " संगहणं संगिण्हह " इत्यादि ।
33
यद्वा अशेष विशेष रहित सत्व, द्रव्यत्वादि रूप सामान्य मात्र को जो ग्रहण करता है वह संग्रह है, अर्थात्-समरूप से - पिण्डीभूत रूप से - जो विशेष राशि को ग्रहण करता है - तदुक्तम् - " सामान्यमात्र ग्राही परामर्शः संग्रहः प्रत्यक्ष एवं अनुमान से जहाँ विरोध न आवे इस रूप से अपनी जाति के विशेषों का एक रूप से जो ग्रहण किया जाता है - वह संग्रह है, यह नय केवल सामान्य मात्र का कथन करता है- क्योंकि यह उसे ही ग्रहण करता है-विशेष को नहीं इस विषय વિષયમાં આ પ્રકારનું સ્પષ્ટીકરણ કરીને હવે સૂત્રકાર સૉંગ્રહનય નામના બીજા નયનાસ્વરૂપનુ' સ્પષ્ટીકરણ કરે છે~~
ભેદોને ગ્રહણ કરવા, અથવા જે ભેદેને ગ્રહણ કરવાનુ' થાય છે, અથવા જે ભેદાને ગ્રહણ કરે છે અથવા ભેદ જેના દ્વારા ગૃહીત થાય છે તે નયનું नाम सथडेनय छे, छे : " संग्रहणं सगिण्हइ " धत्यादि
અથવા—અશેષ વિશેષ રહિત સત્ત્વ, દ્રષ્યાદિ રૂપ સામાન્ય માત્રને જે ગ્રહણ કરે છે તે સંગ્રહનય છે. એટલે કે સમરૂપે-પિંડીભૂત રૂપે-જે વિશેષ राशिने श्रद्धषु रे - " सामान्यमात्रग्राही परामर्शः संग्रहः " प्रत्यक्ष अनुमान દ્વારા જ્યાં વિરાધ ન આવે તે પ્રકારે પેાતાની જાતિના વિશેષાને જે એક રૂપે ગણુ કરવામાં આવે છે, તેનું નામ સગ્રહ છે. આ નય કેવળ સામાન્ય માત્રનું જ કથન કરે છે, કારણ કે તે તેને જ ગ્રહણુ કરે છે-વિશેષને ગ્રહણુ