________________
सुधा टीका स्था० ७ सू० १३ सप्तविवमूलनय निरूपणम्
५८७
नन्वेवं सामान्यविशेषाभ्युपगमपरत्वादयं नैगमनयः सम्पदृष्टिरेव साधुवत् ? इति चेत्, आइ -
अयं नयो हि सामान्यविशेषवस्तूनि अत्यन्तभेदेनाभ्युपगच्छति, अतो नायं साधुवत् सम्यग्दृष्टिः । तदुक्तम् —
16 जं सामन्नविसेसे, परोप्परं वत्थओ य सो भिन्ने । मन्नइ भच्चतमओ, मिच्छादिट्ठी कणादोन्न ॥ १ ॥ दोहिवि नयेहि नीयं, सत्यमुलएण वहचि मिच्छत्तं । जं सविसय पहाणतणेण अन्नोन्ननिरवेक्खा || २ | " छाया - यत् सामान्यविशेषं परस्परं वस्तुनश्च तद् भिन्नम् ।
मन्यते अत्यन्तमतो मिध्यादृष्टिः कणाद इव ॥ १ ॥ द्वाभ्यां नयाभ्यां नीतं शास्त्रमुलकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षौ || २ || इति ।
विशेषण होने से गौण हो जाता है और विषयामक्त जीव रूप धर्मी मुख्य हो जाता है, और जब विषयासक्त जीव को सुखी का विशेषण बनाया जाता है तब वह गौण हो जाता है और सुखी प्रधान हो जाता है.
शंका --- पदार्थ सामान्य विशेषात्मक है और सामान्य विशेष को जानने वाला नैगमनय है अतः यह नय साधु की तरह सम्यग्दृष्टिवाला ही है ?
उत्तर—यह नय सामान्य विशेष रूप वस्तुओं को अत्यन्त भेद रूप से स्वीकार करता है, क्योंकि यह इन दोनों को परस्पर सापेक्ष नहीं मानता है, अतः यह सम्यग्दृष्टि साधु की तरह सम्यग्वाला नहीं है, कहा भी है- " जं सामन्नविले से " इत्यादि ।
કારણે ગૌણુ ખની જાય છે અને વિષયાસક્ત રૂપ ધર્મી મુખ્ય ખની જાય છે. પરન્તુ વિષયાસક્ત જીવને જ્યારે સુખીનું વિશેષણુ ખનાવવામાં આવે છે ત્યારે સુખી પ્રધાન બની જાય છે અને વિષયાસક્ત ગૌણુ બની જાય છે. શકા—પદાર્થી સામાન્ય વિશેષાત્મક છે અને સામાન્ય વિશેષને જાણુ નારા નૈગમનય છે, તેથી શું આ નય સાધુની જેમ સભ્યષ્ટિવાળે જ છે ? ઉત્તર—આ નય સામાન્ય વિશેષ ગ્રૂપ વસ્તુએને અત્યન્ત ભેટ રૂપે સ્વીકારે છે કારણ કે તે બન્નેને પરસ્પર સાપેક્ષ માનતા નથી, તેથી તે સભ્ય. *ર્દષ્ટિ સાધુની જેમ સમ્યગ્દષ્ટિવાળે! નથી,
ह्युं पशु है “ जं सामन्नत्रि से से " धत्याहि---