________________
सुधा टोका स्था० ७ सू० १३ सप्तविधमूलनयनिरूपणम
५८३
नयस्तु नैगमः सग्रहो व्यवहारश्वेति त्रिविधः । पर्यायार्थिकश्च ऋजुत्रः शब्दः समभिरूढः एवम्भूतचेति चतुर्विधः । अतएवात्र मूलनयशब्देनोच्यन्ते । मूलभूता नया मूलनयाः । मूलत्वं चैपां नैगमादीनां सप्तानामुत्तरनयापेक्षया बोध्यम् । उत्तरनयास्तु सप्तशतानि, के पांचिन्मते पञ्चशतानि ।
""
तदुक्तम् — एक्केको यसयविदो, सत्त नयसया हवंति एवं तु अन्नो वि य आएसो, पंचेव सया नयाणं तु ॥ १ ॥ छाया - एकैकश्च शतविधः सप्त नयशतानि भवन्ति एवं तु । अन्योऽपि च आदेशः पञ्चैव शतानि नयानां तु ॥ तथा - जावइया वयणपहा. वावइया चेव हुति नयवाया । जावइया नयवाया तावया चैव परसमया ॥ १ ॥ छाया - यावन्तो वचनपथाः तावन्तश्च भवन्ति नयवादाः । यात्रन्वो नयवादास्तावन्तश्चैव परसमयाः ॥ १ ॥ इति ।
"9
१ ॥ इति ।
और व्यवहार नयके भेदसे तीन प्रकारका है, एवं पर्यायार्थिक नय ऋजु सूत्र, शब्द, समभिरूढ और एवंभूतनयके अभिप्रायसे चार प्रकारका है, ये यहाँ सूलनय शब्द से कहे गये हैं । मूलभूत जो नय हैं,
मूल न हैं, नैगमादि सातों नयों उत्तरनयोंकी अपेक्षासे मूल नयता जाननी चाहिये, उत्तर नय सातसौ हैं, किसी २ के मतानुसार उत्तर नय पांचसौ हैं कहा भी है
" एक्केक्को सयविहो " इत्यादि ।
1
. एक एक नयके सौ सौ (१००) भेद होते हैं, इस तरह सात नयोंके सात सौ भेद हो जाते हैं, कोईका ऐसा कहना है, कि नयोंके उत्तर भेद ५०० होते हैं । तथा
द्रव्यार्थिङ नयना नीचे प्रभात्र अमर छे (१) नैगम नय (२) સંગ્રહ નય અને (૩) વ્યવહારનય. પયાથિંક નયના નીચે પ્રમાણે ચાર अार, छे – (१) ऋनु सूत्र, (२) शब्द, (3) समलि३ढ अने (४) शेव भूत नय, મૂળભૂત જે સાત નયેા છે તેમને સૂલનય કહે છે. નૈગમ આદિ સાતે નચામાં ઉત્તરનયાની અપેક્ષાએ મૂલનયતા ગ્રહણ કરવી જોઇએ. કેટલાકની માન્યતા અનુસાર .ઉત્તરનચેા ૭૦૦ છે અને કેટલાકની માન્યતા પ્રમાણે उत्तरनया ५०० छेउछु पशु छे : एक्केक्को य सयविहो " त्याहिપ્રત્યેક નયના ૧૦૦-૧૦૦ ભેદ પડે છે. આ રીતે સાત નયેાના ૭૦૦′′ ભેદા થઇ જાય છે. ત્યારે કેટલાક લેાકેાની માન્યતા પ્રમાણે નયાના ઉત્તસૈા ५०० हे. तथा जावया वयणपहा ' " इत्यादि
cc