________________
सुधा टीका स्था० ७ सू० १ सप्तविध गणापक्रमनिरूपणम्
मूलम् - सत्तविहे गणावकमणे पण्णते, तं जहा-सव्वधम्मा रोएमि १, ए गइया रोएमि एगइया णो रोएमि २, सव्वधम्मा वितिगिच्छामि ३, एगइया वितिगच्छामि एगइया नो वितिगच्छामि ४, सव्वधम्मा जुहुणामि ५, एगइया जुहुणामि एगइया णो जुहुणानि ६, इच्छामि गं अंते ! एगल्लीवहारपीडम उपसंपज्जित्ता ज विहरित्तए ॥ ७॥ सू० १॥ छाया-सप्तविधं गणापक्रमणं प्रज्ञप्तम् , तद्यथा-सर्वधर्मान् रोचयामि १, एककान् रोचयामि एककान लो रोचयामि २, सर्वधर्मान् विचिकित्सामि ३, एककान विचिकित्सामि एककान नो विचिकित्सामि ४, सर्वधर्मान् जुहोमि ५. एककान् जुहोमि एककान् नो जुहोमि ६, इच्छामि खलु भदन्त ! एकलविहारप्रतिमाम् उपसंपद्य खलु विहन्तुम् ।। सू० १ ॥
टीका-'सत्तविहे गणावकमणे' इत्यादि
गणापक्रमणम्-गणात् गच्छात् अपक्रमण-निर्गमनं सप्तविध-प्रयोजनभेदेन भिन्नत्वात् सप्त प्रकारकं प्रज्ञप्तम् , तद्यथा-सर्वधर्मान्-सर्वे च ते धर्माश्चेति सर्व
'सत्तविहे गणावक्कमणे" इत्यादि सूत्र १
गणले अपकमण-निर्गमन-प्रयोजनके भेदसे सात प्रकारका कहा गया है, गण नाम गच्छका है, जैसे-अपने गणमें बहुश्रुतका अभाव जप सर्व धर्मों को रुचिका विषय बनानेवाला शिष्य-मुनि-देखता है, तो वह अपने गुरुसे ऐली आज्ञा मांगता है, कि हे भदन्त ! मैं अपने गणसे निकलता है, क्योंकि मैं समस्त धर्मका अभिलाषी सर्व च
" सत्तविहे गणावक्कमणे " त्याह
ગણમાંથી અપક્રમણ (નિર્ગમન) પ્રજનના ભેદને આધારે સાત પ્રકારનું કહ્યું છે. ગણ એટલે ગ૭. કઈ સાધુ નીચે દર્શાવવામાં આવેલા સાત કારણોને લીધે પિતાના ગણમાંથી નીકળી જઈને બીજા ગણમાં જઈ શકે છે–(૧) પિતાના ગણમાં બહુત અભાવ જ્યારે કેઈ મુનિમાં સર્વ ધર્મ પ્રત્યે રુચિ જાગે અને તેને એમ લાગે કે પોતાના ગણમાં બહુશ્રતને અભાવ છે, ત્યારે તે પિતાને ગુરુ પાસે એવી આજ્ઞા માગે છે કે “હે ભગવન્! સમસ્ત ધર્મને ધર્મના સમસ્ત તત્વને જાણવાની મારી અભિ