________________
४७४
स्थानानसूत्रे छबिहे विसपरिणामे पण्णते, तं जहा--डके १ भुत्ते २ निवइए ३ मंलाणुलारी ४ सोणियाणुसारी ५ अट्रिमिंजाणुसारी ६॥ सू० ५९ ॥ __छाया---पविधो भोजन परिणामः प्रजप्तः, तद्यथा-मनोज्ञो १ रसिकः २ प्रीणनीयो ३ बृहणीयो ४ दीपनीयो ५ दर्पणीयः ६। पड्विधो विपपरिणाम: प्रज्ञप्तः, तद्यथा-दष्टो १ भुको २ निपतितो ३ मांसानुसारी ४ शोणितानुमारी ५ अस्थिमज्जानुसारी ६॥ सू० ५९ ॥ . टीका--'छबिहे ' इत्यादि--
भोजनपरिणाम:-भोजनस्य आहारविशेपस्प परिणाम:=परिणतिः पविधः प्रक्षप्तः : तद्यया-मनोज्ञा-सुन्दरः शुभत्यान्मनोज्ञभो नन संबन्धाद् वा १, रसिका
उक्त रूपवाले देवशरीरो आहार परिणाम होता है, अतः अय सूत्रकार आहार परिणामका और परिणाम के सम्बन्धसे विध परिणामका निरूपण करते हैं-"छबिहे भोयण परिणामे पण्णत्ते' इत्यादि सूत्र५९॥ टीकार्य-योजन परिणाम प्रकारका कहा गयाहै, जैसे-मनोज्ञ१ रसिक २ प्रीणनीय ३ वृहणीय ४ दीपनीय ५ और दर्पणीय ६ ' छ प्रकारका विषपरिमाण कहा गया है, जैसे-दष्ट १ भुक्त २ निपतित ३ मांसानुसारी ४ शोणितानुभारी ५ और अस्थिमज्जानुसारी ६ आहार विशेषका परिणाम परिणति परिणमन ६ प्रकारका जो कहा गया है, उसका तात्पर्य ऐसा है-जो आहार मनोज भोजनके सम्बन्धले शुभ होता है, उसका परिणाम भी-परिपाकभी सुन्दर होता
ઉપરના સૂત્રમાં દેવાની વાત કરી. તે દેવશરીરમાં આહાર પરિણામને પણ સદભાવ હોય છે, તેથી હવે સૂત્રકાર આહાર પરિણામનું અને પરિણામના - सधंथी विप परिणाम नि३५ ४२ छ. "छबिहे भोयणपरिणामे पण्णत्ते" त्याह
सात पशिशामना नीय प्रभारी २ हा छ-(१) मनोज्ञ, .(२) २सि४, (3) प्रीनीय, (४) एणीय, (५) पनीय मने (6) पीय
विष परिणामना ५५ ६ २ ४ा छ-(१) १५, (२) सुस्त, (3) निपतित, (४) मांसानुमारी, (५) शणितानुसारी गने (6) अस्थि Homनुसारी ,
આહાર વિશેષની પરિણામ પરિણતિ અથવા આહારના પરિણમનના જે છ પ્રકારે કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે–
જે આહાર મનેન ભજનના સંબંધથી શુભ હોય છે તેનું પરિણમન (પરિપાક) પણ સુંદર હોય છે. જે આહાર રસયુક્ત ભજનવાળે હેય છે
Y
.