________________
सुधा टीका स्था०६ २०५८ देवविषयकनिरूपणम्
४७३ भगवन्महावीरमरूपितधर्मानुयायिनस्तु देवत्वेनोत्पद्यन्त एवेति देव विषयक किंचिन्निरूपति
मूलम्-सणंकुमारमाहिदेसु णं कप्पेसु विमाणा छ जोयणसयाई उडु उच्चत्तेणं पण्णत्ता । सणकुमारमाहिदेसुणं कप्पेसु देवाणं भवधारणिनगा सरीरगा उक्कोसेणं छ रयणीओ उड्ढे उच्चत्तेणं पण्णत्ता ॥ सू० ५८ ॥ ___ छाया--सनत्कुमारमाहेन्द्रयो. खलु कल्पयोः विमानानि षड् योजनशतानि ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि । सनत्कुमारमाहेन्द्रयोः खलु कल्पयोर्देवानां भवधारणीयकानि शरीरकाणि उत्कषण पड रत्नयः ऊधमुच्चत्वेन प्रज्ञतानि।मु०५८॥
टीका-' सणंकुमारसाहिदेसु ' इत्यादि-- व्याख्या स्पष्टा ॥ मू० ५८॥
उक्तरूपेषु च देवशरीरेखाहारपरिणामोऽस्तीत्याहारपरिणाम परिणामसंव न्धाद् विषपरिणामं च निरूपयति--
मूलम्--छबिहे भोयणपरिणामे पण्णत्ते, तं जहा--मणुन्ने १, रसिए २, पीणणिजे ३, बिहणिजे ४, दीवगिज्जे ५, दप्पणिज्जेद। ___ भगवान महावीर द्वारा प्ररूपित धर्मके जो अनुयायी होते हैं वे देवकी पर्यायसे उत्पन्न होते हैं अतः अव सूत्रकार देवोंके सम्बन्धमें कथन करते हैं
"सणंकुभारमाहिंदेलु ण कप्पेसु" इत्यादि सूत्र ५८॥ सूत्रार्थ-सनत्कुमार और माहेन्द्र इन दो कल्पोंके विमान छसोछसो ६००६०० योजनके ऊंचे कहे गये हैं। सनत्कुमार और माहेन्द्र कल्पके देवोंके भवधारणीय शरीर उस्कृष्ट से छ रत्निप्रमाण ऊचे कहे गये हैं ।।।मु०५८॥
ભગવાન મહાવીર દ્વારા પ્રરૂપિત ધર્મના જેઓ અનુયાયી હોય છે તેઓ દેવની પર્યાયે ઉત્પન્ન થઈ જાય છે. તેથી હવે સૂત્રકાર દેવના વિષયમાં थाई ४न ४२ छ " सणकुमारमाहि देसु णं कप्पेसु" त्याह
સૂત્રાર્થ–સનકુમાર ક૯૫માં અને મહેન્દ્રકલ્પમાં વિમાનની ઊંચાઈ છસો છો ૬૦૦-૬૦૦ જનની કહી છે આ બન્ને કલ્પના દેવોના ભવધારણીય શરીરની ઉત્કૃષ્ટ ઊંચાઈ છ રનિપ્રમાણુ કહી છે. એ સૂ. ૫૮ | स्था०-६०