________________
सुधा टीका स्था० ६ ० ५६ कल्पस्थितिनिरूपणम्
" सिज्जायरपिंडेय, चाउज्जामे य पुरिसजेट्ठे य । किकम्मरस य करणे, चत्तारि अवद्वियाकप्पा ॥ १ ॥ आलुक्कुद्देसिय, सपडिकमणे य रायपिंडेय । मासे पज्जोसवणा, छप्पेयणवडिया कप्पा ॥ २ ॥ छाया - शय्यातर पिण्डश्च ( शय्यातर पिण्डपरिहारः ) चातुर्यामश्च पुरुषज्येष्ठश्च । कृतिकर्मणश्च करणं, चत्वारः अवस्थिताः कल्पाः ॥ १ ॥ आचेलक्यम् औद्देशिकं समतिक्रमणश्च राजपिण्ड थ | मासः पर्युषणा पडप्येतेऽनवस्थिताः कल्पाः || २ || इति ।
अत्र आलक्यमित्युक्तम् । तच्च सचेलासचेलत्वेन द्विविध भवति । तत्रअसचेलत्वेनाचेलक्यं जिनानाम् । सचेलत्वेन आचेळक्यं तु जीर्णखण्डितवस्त्रधारिणां च भवति । अत एव निर्ग्रन्थाः सत्यप्यल्पजीर्णखण्डितवस्त्रेऽचेला उच्यन्ते । इति । इति प्रथमा कल्पस्थितिः | १ | तथा छेदोपस्थापनीय कलकहा भी है- " सिज्जायरपिंड़े य" इत्यादि ।
शय्यातर पिण्डका परिहार १ चातुर्याम २ पुरुष ज्येष्ठ ३ कृति - कर्मकरण (पर्याय ज्येष्ठको वंदना ) ४ ये अवस्थित कल्प हैं । अचे. लक्य औदेशिक २ प्रतिक्रमण ३ राजपिण्ड ४ मासकल्प ५ पर्युषणा कल्प ६ ये ६ अनवस्थित कल्प हैं ।
રેસક્
ܕ
" आलय " ऐसा कहा गया है, सो यह सचेल और अचेलके भेद से दो प्रकारका होता है, इन अचेलताको लेकर आचेलक्य जिनों को होता है, तथा सचेलाको लेकर आवेलक्य जीर्ण खण्डिन व धारण करनेवालों को होता है, इसीलिये निर्ग्रन्थ अल्पजीर्ण वस्त्रादिके सद्भावमें भी अचेल कहलाते हैं । यह प्रथम कल्पस्थिति हैं । पूर्व पर्यायके छेद
उप" चिज्जायरपि डेय " त्याहि
શય્યાતરપિંડના પરિહાર, ચાતુર્યમ, પુરુષજ્યેષ્ઠ અને કૃતિકકરણુ ( પર્યાય જ્યેષ્ઠને વણુા ) આ ચાર અવસ્થિત ( નિયત ) કલ્પ છે. ચેલકય ઔદેશિક, પ્રતિકમણુ, રાજપિંડ, માસકલ્પ અને કલ્પ આ ૯ અનવસ્થિત ( अनियत ) उदय है.
-
“ साथै लक्ष्य ” मे अारनु ४धु छे– (१) समेत अले गयेत. અચેલતાની અપેક્ષાએ આચેલકયના (જનામાં સદ્ભાવ હાય છે, તથા સર્ચ. લતાની અપેક્ષાએ ચેલકયના સાત અણુશી વસ્ત્ર ધારણ કરનારમાં ડાય છે તે કારણે અલ્પ મૂલ્ય, જીૐ અને ખડિત વસ્ત્રાદિના સદ્ભાવ હોવા છતાં પણ નિત્ર ચેને અચેલ કહે છે. આ પ્રકારની પ્રથમ સ્થિતિ છે.