________________
'" AC
Modiijumps
FRSE (Lye + ncpgसूत्रे
1
गाथा - मोसम्म संखडीए मोयगगहणं अतदाणमि आरोवणपत्थरो तं चेत्र इमं तु नाणतं ॥१॥ छाया -- मृषावादे संखडया मोदकग्रहणमद्त्तादाने । आरोपणा प्रस्तारः स एव इदं तु नानात्वम् || १ || ।। अयमर्थः मृपावादे संखडयां संखडी विपयं. दोपारोपणं द्रष्टव्यम् अदत्ता- दाने तु मोदकग्रहण विषयं दोपारोपर्णः द्रष्टव्यम् । अभयत्रापि आरोपणाम'स्तारः - आरोपणायाः प्रायश्चित्तस्य मस्तारः स एव = पूर्वोक्त एव । परन्तु योननातं = वैशिष्ट्यमिदं बोध्यम् || १ || . . . .,
GIFT A
5
तत्र मृषावादस्य वैशिष्टद्यमाश्रित्य प्राह-
"
sire gh
27529
1-...
"
3 157877 1:5
गाथा - दीण कलुर्हि जाय, पडिसिद्धो बिसइ एसणं च हण" | जंपड मुहप्रियाणि य, जोगतिगिच्छानिमित्ताई ॥ २ ॥ छाया - दीनकरुणैर्याचते, प्रतिषिद्धो विशति एषणां च हन्ति । जल्पति मुखप्रियाणि च योगचिकित्सा निमित्तानि ॥ २ ॥ अयमर्थः भिक्षाचर्यार्थ विहरन्वौ द्वौ साधू कस्यचित् संखडी कर्तु है गतौ । : "मोसंमि संखडीए " इत्यादि । ...मृषावाद में संग्खडी (ज़िमणवार) विषयक दोषारोपण और अदत्तादान में , मोदकग्रहण विषयक दोषारोपण कहना चाहिये अर्थात मृपावाद में संखडी २. विषयक दोषारोपण करनेवाले आरोपण कर्ताको तथा अदत्तादानमें मोदक ग्रहण विषयक दोषारोपण करने वाले आरोपकर्ताको प्रायश्चित्त प्रस्तार का कथन पूर्वोक्त रूप से ही कर लेना चाहिये यही यात " दीपकलुणेहि" इत्यादि गाथा द्वारा प्रकट की गई है --
-Ch... -10----
" दीणकलुणेहि जाय " इत्यादि ।
इस गाथा का भावार्थ ऐसा है- भिक्षा के लिये भ्रमण करते हुए दो - "" मोसम खखडीए " इत्यादि - -
क
+ 1;
મૃર્ષાવાદમાં સ’ખડી -વિષયક દોષારાપણુ અને અદ્યત્તાદાનસાં મેકગ્રહેણુ વિષયક દોષારોપણનું કથન થવું જોઇએ. એટલે કે મૃષાવાદમાં 'સ'ખડી (સુખડી ) વિષયક દોષારાપણુ કરનારા આરાપણુકર્તાના પ્રાયશ્ચિત્ત પ્રસ્તારનું * અને અદત્તાદાનમાં માદક ગ્રહણુ વિષયક ઢોષારોપણ કરનાર આÀપણકર્તાના પ્રાયશ્ચિત્ત પ્રસ્તારનું કથન પૂર્વક્તિરૂપે જ થવુ જોઈ-એ.. એજ વાત નીચેની ગાથા દ્વારા પ્રકટ કરવામાં આવી છે-~~-~
"2
Love
Jat
" दीपक लुणेहि जायइ " इत्याह-
"
આ ગાયાના ભાવાર્થી નીચે પ્રમાણે છે—ભિક્ષાપ્રાપ્તિ માટે ભ્રમણ કરતા
1
TJ ::
7