________________
ર૭
सुधा का स्था०६ ५.५३ ज्ञानीनामवच ननिरूपणम् तथा हीयमानकम्-ही पते इति हीयमानं, तदेव हीयमानम् , उदयसमनन्तरमेव हीयमान कृष्ण पक्षचन्द्रवदित्यथैः ४। तधा-मनिपाति-प्रतिश्तनशीलम्, यत फुत्कारनष्टप्रदीपवत्-सर्वथा विनश्यति तदित्यर्थः ५। तथा-अप्रतिपाति-न प्रति. पाति अप्रतिपाति, केवलज्ञानात्पूर्व यन्न विनश्यति तदित्यर्थः ६ ॥ ० ५२ ॥
एवंविधज्ञानयतो हि यादृशानि वचनानि वक्तुं न कल्पन्ते तान्याह
मूलम्-नो कप्पइ निगंथाण वा निग्गंथीण वा इमाई छ अवयणाई वइत्तए, तं जहा-अलिययणे १, हीलियश्यणे २, खिसियवयणे ३, फरुसवयणे ४, गारस्थियवयणे ४, विउत्सवियं वा पुणो उदीरित्तए ६ ॥ सू० ५३ ॥ ___ छाया--नो फल्यते निर्ग्रन्थानां वा निर्धन्योनां वा इमानि पट् अवचनानि वदितुम् , तद्यथा-अलीकवचनम् १, हीलिनवचनम् २, खिसितवचनं ३, परुप. वचनम् ४, अगारस्थितवचनम्, व्युपशमितंवा पुनरूदीरयितुम् ।।सू० ५३ ॥ चन्द्रमा प्रतिदिन घटताहो जाता है, उसी प्रकार जो अवधिज्ञान अपनी उत्पत्ति के बाद से ही घटने लगता है, वह हीयमान अवधिज्ञान है, जिस तरह कसे दीपक वुझ जाता है, उसी प्रकारसे जो अवधिज्ञान सर्वथा नष्ट हो जाता है, वह प्रतिपाति अवधिज्ञान है, तथा जो केवलज्ञानके पहिले नष्ट नहीं होता है, वह अप्रतिपाति अवधिज्ञान है ।। सू० ५२ ॥
इस प्रकारके ज्ञानीको जो बचन बोलने योग्य नहीं कहे गये हैं, सूत्रकार उन वचनोंका कथन करते हैंકૃષ્ણપક્ષના ચન્દ્રમાને ક્ષય થવા માંડે છે એ જ પ્રમાણે જે અવધિજ્ઞાન પિતાની ઉત્પત્તિ બાદ ઘટતુ જ રહે છે તે અવધિજ્ઞાનને હીયમાન અવધિ. જ્ઞાન કહે છે. જેમ ફૂંક મારવાથી દીરે હલવાઈ જાય છે એ જ પ્રમાણે જે અવધિજ્ઞાન બિલકુલ નષ્ટ થઈ જાય છે તે અવધિજ્ઞાનને પ્રતિપાતિ અને ધિજ્ઞાન કહે છે. જે અવધિજ્ઞાન કેવળજ્ઞાનની પ્રાપ્તિ પહેલાં નાશ પામતું નથી, તે અવધિજ્ઞાનને અપ્રતિપતિ અવધિજ્ઞાન કહે છે. તે સૂટ પર
નાની માણસે કેવા વચને બોલવા જોઈએ નહીં, તે સૂત્રકાર હવે પ્રકટ ४२ छ- नो कप्पइ निग्गंथाण वा" त्याल-(सू ५३)