________________
स्थानासत्रे
टीका--'नो कप्पइ ' इत्यादि--
नो कल्पते निग्रन्थानां वा निग्रन्थीनां वा इमानि पटू अवचनानि नञः कुत्सितवचनत्याव कुत्सितानि वचनानि वदितुम् वक्तुम् । वक्ष्यमाणानि पट् कुत्सित वचनानि साधुभिः साध्वीभिर्वा न वक्तव्यानि । तद्यथा-अलीकवचनम् मृपावचनम्यथा निद्राणं कश्चित् साधु कोऽपि साधुः पृच्छति-' किं निद्रासि ?' उत्तरयति'नो निद्रामि' इति ॥१॥
तथा-हीलितवचनम्-जन्मकर्माद्युद्घाटनरूपम् , यथा- अरे दासीपुत्र' इत्यादि ।२। खिसितवचनम्-हस्तमुखादि विकारपूर्वकापमानजनकवचनोचारणं, यथा-' अरे जानामि जानामि तवाचरणम् ' इत्यादि ३॥षरुपवचनम्-कठोरवचन__ "नो कप्पइ निग्गंधाण वा" इत्यादि सूत्र ५३ ।। टीकार्थ-निर्ग्रन्थ साधुजनोंको अथवा निग्रन्थी साध्वीजनोंको ये छ अवचन कुत्सित वचन कहने योग्य नहीं कहे गये हैं, वे छह अवचन इस प्रका. रसे हैं-अलीक वचन १ मृषावचन जैसे-निद्रा लेते हुए किसी साधुसे कोई साधु पूछता है, कि क्या तुम निद्रा ले रहे हो ? तो उत्तरमें वह कहताहै, मैं निद्रा नहीं ले रहा हूं? १ तथा हीलिनवचन जन्मकर्म आदिको उद्धाटन करनेवाले वचन कुत्सितवचन जैसे २ओदाली पुत्र ! २ इत्यादिहस्तमुख आदि विकृत जिसमें हों ऐसे अपमानजनक बचन खिसित वचन हैं,३ जैसे मुख को बिगाड़ करके किसी ले ऐला कहना कि परे हठ में जानता हूं तेरे आचरणको इत्यादि कठोर वचन का नाम परुषवचन है,५
निय। (साधुमा) भने नियामारी ( सानीमाये) नी2 111"Jai शवयना (सित क्य) मोसा न नी-(१). , અલીક વચન (અસત્ય વચન) જેમ કે નિદ્રા લેતા કેઈસ ધુને કેઈ સાધુ પૂછે છે. “શું તમે નિદ્રા લઈ રહ્યા છે ? ” ત્યારે તે સધુ જવાબ આપે છે કે “હું નિદ્રા લઈ રહ્યો નથી.” આ પ્રકારનાં વચનોને અલીકવચન કહે છે. (૨) હીલિત વચન–જન્મ, કર્મ અ દિને ખૂલ્લા પાડનારા વચનને હીલિત क्यन ४ . २ " हासीपुत्र!" त्याल.
(૩) ખિસિત વચન–હાથ, મુખ આદિ વિકૃત કરીને જે અપમાન જનક વચને બેલાય છે તેમને ખિલિત વચન કહે છે. જેમકે મુખ બગાડીને કેંઈને એમ કહેવામાં આવે કે “અહીંથી દૂર ખસ, તારા બધા ધંધા હું