________________
सुघाटीका स्था ६ सू० ३८ तपमेदनिरूपणम्
३८७ संख्यका मतिभेदा अवन्ति । ते च द्वादशभिः सह सुगनाद मतिभेदाः पत्रिंशद. धिक शतत्रयसंख्यकाः भवन्तीति ॥ सू० ३७ ॥ : अनन्तरसूत्रे मतिरुत्ता, मतिभेदवन्त एत्र तपरिखनो भवन्तीति तपोभेदान निरूपयति
मूलम्-छविहे बाहिरए तवे पण्णते, तं जहा-अणसणं १, ओमोयरिया २, भिक्खायरिया ३, रसपरिच्चाए ४, कायकिलेसो ५, पडिसंलीणया ६। छविहे असंतरिए तवे पण्णत्ते तं जहा-पायच्छित्तं १, विणओ २, वेशावच्चं ३, लम्शाओ ४, झाणं ५, विउलगो ७ ॥ सू० ३८॥ ___ छाया-पड्विधं वाह्य तपः प्रज्ञप्तम् , तद्यथा-अनशनम् १, अवमोदरिका २, भिक्षाचर्या ३, रसपरित्यागः ४, कायक्लेशः ५, प्रतिसंलीनता ६। पड्विधम् आभ्यन्तरिकं तपः प्रज्ञप्तम् वप्रथा-प्रायश्चित्तं १, विनयो २, वैयारत्यं ३, स्वाध्यायः ४, ध्यानं ५, व्युत्सर्गः ६ ॥ सू० ३८ ॥
टीका- छबिहे वाहिरिए ' इत्यादि
तपति-दहति ज्ञानावरणीयाधष्टविध कर्मेति तपः, तबाह्याभ्यन्तरभेदाद् द्विविधम् । तत्र-आसेव्यमानं यत्तपो लोकरपि तपस्त्वेन ज्ञायते, प्रायो वहिः होता है, इसलिये १२ प्रकार के इस व्यञ्जन पदार्थ के विषयमें होनेवाला अवग्रह चक्षु और मनसे नहीं होनेके कारण और शेष इन्द्रियोंसेही होनेके कारण ४८ प्रकारका होता है, २८८ और ४८ को परस्परमें मिला देने से ३६६ भेद मतिज्ञोनके हो जाते हैं, यही विषय टीकाकारने इस टीका द्वारा प्रकट किया गया है ।मु० ३७॥
इस प्रकारसे ऊपरके सूत्रमें मतिज्ञानका कथन किया है, मतिज्ञान के भेदाले तपस्वीजन होते हैं, अतः अब सूत्रकार तपके खेदका ચક્ષુ અને મન વડે થતો નથી પણ બાકીની ચાર ઈન્દ્રિયે વડે જ થાય છે. તેથી તેના ૧૨૪૪=૪૮ ભેદ થઈ જાય છે મતિજ્ઞાનના પૂર્વોક્ત ૨૮૮ ભેદેમાં આ ૪૮ ભેદે ઉમેરવાથી કુલ ૩૬૦ ભેદ થાય છે એ જ વિષયનું ટીકાકારે આ ટીકા દ્વારા અહીં સ્પષ્ટીકરણ કર્યું છે. સૂ ૩૭ છે
સૂત્રકારે ઉપરના સૂત્રમાં મતિજ્ઞાનની પ્રરૂપણ કરી. મતિજ્ઞાનના ભેદવાળા તપસ્વીઓ હોય છે. તેથી હવે સૂત્રકાર તપના લેનું નિરૂપણ કરે છે. '