SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्थानाइसने मगतम्-आरामः-विविधपुष्पजात्युपशोभितः स्थानविशेषः, तत्र गत-स्थितं, वाअथवा उद्यानगतम्-उद्यानम्-पुष्पफलोपेतवृक्षयुक्तं स्थानं, तत्र गतं साघु कौतूरला. दिवशाद् राजान्तःपुरजनः सर्वतः समन्तात्-चतुर्दिस्यः सम्परिक्षिप्य-उत्थाप्य खल्लु राजान्तःपुरं निवेशयेत् । इति पञ्चमं स्थानम् ५। निगमयन्नाह-इत्येतेः पूर्वक्तिः पञ्चभिः स्थानः राजान्तःपुरमनुमविशन् अमणो निर्ग्रन्थो नातिकामनि तीर्थकदाज्ञाया विराधको न भवतीति ।।मू० ४॥ अन्तःपुराधिकारात् सम्प्रति स्त्रीमतं क्रिया विशेषमाह मूलम्-पंचहि ठाणेहिं इत्थी पुरिसेण सद्धिं असंवसमाणीवि गर्भ धरे जा, तं जहा--इत्थी दुधियडा दुन्निसण्णा सुक्कपोग्गले अधिहिजा १, सुक योग्गलसंसिदेव सेवत्थे अंतोजोणीए अणुपवि. सेज्जा २, सयं वा सा सुक्कपोग्गले अणुपवेसेज्जा ३, परोव से दस्ती अकस्मात् हाथों को पकड़कर राजाके अन्तःपुरमें डाल देता है, तो ऐसी स्थितिमें वह साधु तीर्थ यार की आज्ञाका विराधक नहीं होता है, अथवा-नगरसे बाहर उचान में स्थित हुए साधुको विविध पुष्पजातिसे उपशोभित स्थान विशेषमें स्थित मुनिको-अथवा उद्यान में-पुष्पफलसे सुशोभिन वृक्षों से युक्त स्थान में-स्थित मुनिको योही कौतूहल आदिके वशले राजाके अन्तःपुरका जन ऊंचा उठाकर उसमें रख दे तो ऐसी स्थिति में वह साधु तीर्थ करकी आज्ञाका विराधक नहीं होता है। इस तरहके इन पांच कारणोंसे राजाके अन्तःपुर में प्रविष्ट हुआ मुनिजन तीर्थ करकी आज्ञाका विराधक नहीं होता है । सू० ४ ॥ પરાણે પકડીને તેને અંત. પુરમાં રાજાની સમક્ષ ખડે કર, તે એ પરિસિથતિમાં પણ તે સાધુ જિનાજ્ઞાને વિરાધક ગણાતો નથી. પાંચમું કારણનગરની બહાર ઉદ્યાન આદિ સ્થાનમાં વિવિધ પુખેથી સુભિત સ્થાન વિશેષમાં રહેલા કે મુનિને અંતઃપુરને કે માણસ કુતહલથી પ્રેરાઈને અંતપુરમાં ઉપાડીને લઈ જાય, તે એવી પરિસ્થિતિમાં પણ તે સાધુ જિનેશ્વર ભગવાનની આજ્ઞાને વિરાધક ગણાતું નથી. આ પ્રકારના પાંચ કારણેમાંના કેઈ પણ કારણે રાજાના અતઃપુરમાં પ્રવેશ કરનાર મુનિ . તીર્થકરની આજ્ઞાને વિરાધક ગણાતું નથી, છે સૂ. ૪
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy