SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सू०५ स्त्रीगतक्रियाविशेषनिरूपणमे २१ सुकपोग्गले अणुपवेसज्जा ४, सीओदगवियडेण वा से आयममाणीए सुक्कपोगला अणुपविसेज्जा ५! एच्चेपहिं पंचहि ठाणेहिं जाव धरेज्जा ॥ सू० ५॥ ___ छाया-पञ्चमि स्थानः स्त्री पुरुषेण साईम् असंवसन्ती अपि गर्भ धरेन् , तयथा-स्त्री दुर्वित्ता दुर्निपण्णा शुक्रपुद्गलान अधितिष्ठेतू१, शुक्र पुद्गलसंसृष्टं वा तस्या वस्त्रम् अन्तयाँनौ अनुपविशेत् २, स्वयं वा सा शुक्रपुद्गलान अनुप्रवेशयेत् ३, परोवा तस्याः शुक्रपुद्गलान् अनुप्रवेशयेत् ४, शीतोदकविकटेन वा तस्या आवामन्त्याः शुक्रपुद्गला अनुप्रविशेयुः । इत्येतैः पञ्चभिः स्थान विद् धरेत्।। मू०५|| टीका-पंचहि ठाणेहिं ' इत्यादि वक्ष्यमाणैः पञ्चभिः स्थानः कारणः स्त्री पुरुषेण सार्द्धम् असंवसन्तो अपि पुरुषमसंगताऽपि गर्भ धरे धत्तुं शक्नुयात् । तान्येत्र स्थानान्याह-तद्यथा-स्त्री दुहिता-विता-विगतावरणा, दुष्टुविता, दुर्विता-विवृतात्वं तूत्तरीयापरिधानेनापि संभवतीति दुरिति विशेषणमुक्तं, तेन सर्वथा नग्नेत्यर्थः । एतादृशो सती दुनिषण्णा-दुष्ठु निषण्णा-उपविष्टा-वैरूप्येणोपविष्टेत्यर्थः एवंभूता सती शुक्रपुद्गलान-कथंचित पुरुषनिसृष्टान् बीयपुद्गलान् अधितिष्ठेत् योन्याकथंचिदाकृष्य संग्रहीयात् । इति प्रथम स्थानम् । तधा-शुक्रपुद्गलसंसृष्टं-कथंचिच्छुक्रपुद्गलयुक्तं अन्तःपुरके अधिकारसेही अव सूत्रकार स्त्रीगत क्रिया विशेषका कथन करते हैं--पंचहिँ ठाणेहिं इत्थी पुरिसेण सद्धिं इत्यादि सूत्र ५॥ दीकार्थ-पांच कारणोंसे पुरुषके माथ नहीं रहती हई भी पुरुषके साथ संगम नहीं करती हुई भी स्त्री गर्भवती हो सकती है, वे पांच कारण इस प्रकारसे हैं-कोई स्त्री बिलकुल नग्नावस्थामें योनिको प्रसार कर उस स्थान पर यदि बैठ जाती है, कि जहां पर पुरुषका वीर्य पहिलेसे निकला हुआ पड़ा हो तो ऐसी स्थितिमें वह अपनी योनि द्वारा किसी तरहसे उन वीर्य पुद्गलोको खींचकर उसके भीतर लेजाकर गर्भ धारण અન્તપુરના અધિકારની સાથે સુસંગત એ સ્ત્રીગત ક્રિયાવિશેષને मधि२ १५:माछ-" पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धि "त्यालટીકાર્ય-પુરુષની સાથે સંભોગ ન કરવા છતાં પણ નીચેના પાંચ કારણોને લીધે સ્ત્રી ગર્ભવતી બની શકે છે–(૧) કેઈ સ્ત્રી બિલકુલ નગ્નાવસ્થામાં નિને પ્રિસારીને એવા સ્થાન પર બેસે કે જયાં પુરુષનું વીર્ય પહેલેથી જ પડેલું હોય. તે એવી પરિસ્થિતિમાં તે પિતાની નિ દ્વારા કેઈપણ રીતે તે વીર્યપલેને ખે ચીને તેની અંદર દાખલ કરી દેવાથી ગર્ભ ધારણ કરી શકે છે.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy