________________
५४४
स्थानीय 'पंचविहा सयजीवा' इत्यादि । नैरयिका १ यावत् , यावत्सदेन तियश्चः २, मनुष्याः ३, देवाः ४, सिद्धाश्च ५। तत्र-संगारिणः सिद्धाश्च समस्ता अपि जीवाः क्रोधकपायिप्रभृतिभेदेन पश्चमकारकाः योध्याः । तत्र क्रोधरूपायिप्रभृतयश्चत्वारः पसिद्धाः। अरूपायिणस्तु उपशान्तमोहादयः। अथवा-नरयिकादिभेदाभिन्नाः पञ्चविधा जीवा योध्याः इति ॥ मू० १८ ॥ जीवप्रस्तावात् सम्प्रतिवनस्पतिजीवानां योनिमाश्रित्म पञ्चस्थानानि प्राद
मूलम्-अह मंते ! कलमसूरतिलमुग्गमासणिप्पायकुलत्थआलिसंदग सईणपलिमंथगाणं एएसि गं धन्नाणं कुमा उत्ताणं जहा लालीगं जाव केवइयं कालं जोणी संचिइ १, गोयमा ! जहपमेणं अंतो मुहत्तं उनोसेणं पंच संबच्छराई । तेण परं जोणो पमिलायइ जाब तेग परं जोगीनोच्छेए पणते
__छाया-अथ भदन्त ! कलममूरतिलमुद्गमापनिष्पावकुलथालिसन्दकनुयरीपलिमन्थकानाम् एतेषां खलु धान्यानां कोष्ठागुप्तानां यथा शालीनां यावत् कियन्त कालं योनिः सन्तिष्ठते ?, गौतम ! जयन्येन अन्तमुहत्तम् , उत्कर्षण पश्च संवत्सरान् । ततः परं योनिः प्रम्लायति यावत्तः परं योनिव्युच्छेदः प्रज्ञप्तः ॥ १९॥ जीवा" इत्यादि-नैरयिक १ तथा यावत्पद ग्राह्य तिर्यञ्च २ मनुष्य ३ देव ४ और सिद्ध ५ इस प्रकारसे भी समस्त जीव पांच प्रकार के होते हैं । तथा-संसोरी और सिद्ध ये समस्त भी जीव क्रोध कपायी आदिके एवं अषायीके भेदसे पांच प्रकारके होते हैं। इनमें क्रोध कषायवाले, मान कंषायवाले, माया कषायवाले और लोभ कषायवाले ये चार प्रसारके कषायघाले जीव संसारी जीव हैं एवं उपशान्त कषायवाले, क्षीण कषायवाले सयोग केवली और अयोग केवली ये अकपायी जीवहैं ।।१८। सावी. “ पंचविहा सव्यजीवो" त्याह
समस्त याना पाया । नीय प्रमाणे हा छ-(१) ना२४, (२) तिय"य, (3) भनु य, (४) ३५ म२ (५) सिद्ध
તથા સંસારી અને સિદ્ધ એ સમસ્ત જીવો ક્રોધકષાયી આદિના અને અકષાયીના ભેદથી પાંચ પ્રકારના હોય છે. તેમાથી ક્રોધકષાયવાળા, માનકષાયવાળા, માયાકષાયવાળા, અને લેભકષાયવાળા, આ ચાર પ્રકારના કાચવાળા સંસારી હોય છે, અને ઉપશાન કષાયવાળા, ક્ષીણકષાયવાળા, સાગ કેવલી અને અગકેવલી, એ ચાકષાયી જી હેય છે. જે સૂ. ૧૮