________________
सुधा टीका स्था०५ उ०३ सू०१२ पञ्चविधपुरुषस्वरूपनिरूपणम् २२७
अनुत्तरनरकेषु अनुत्तरविमानेषु च विशिष्टसत्ता एव पुरुपा गन्उन्तीति पञ्चविधान पुरुपानाह--
मूलम्---पंच पुरिसजाया पण्णत्ता, तं जहा-हिरिसते १ हिरिमणसत्ते २ चल सत्ते ३ थिरसत्ते ४ उदयणसत्ते ५ ॥सू०१२॥
छाया-पञ्च पुरुषजातानि प्रज्ञप्तानि, तपथा-ही सत्त्वः १ हीमनः सत्त्वः २ चलसत्तः ३ स्थिरसत्वः ४ उदयनसचः ५ ।मु० १२॥
टीका-'पंच पुरिसजाया' इत्यादि--
पुरुपजातानि-पुरुष प्रकाराः पञ्च मरूपितानि । तान्येवह-तद्यथा-झीसत्यःहिया लज्जयो सत्-स्थिति:-अवष्टम्भः अविचलत्वमिति यावत् परीपहेषु यस्य संयतस्य, संपामादिपु वा घस्य संयतेतरपुरुषस्य सः ।। तधा-हीमनःसत्त्व:हिया-मनस्येव सत्यं न तु शरीरे, शीतादौ कम्पादि-विकारदर्शनाद यस्य सः ___अनुत्तर नारकों में और अनुत्तर विमानों में विशिष्ट शक्तिशाली पुरुषही जाते हैं, इसलिये अब सुत्रकार पांच प्रकार के पुरुप का कथन करते हैं--'पंच पुरिसजाया पण्णत्ता' इत्यादि सूत्र १२ ॥ टीकार्थ-पुरुष जात पांच कहे गये हैं जैसे-हीसत्त्व १ हीमनः सत्त्व २ चल सत्व ३ स्थिर सत्त्व ४ और उदयन सत्व ५ जिस संयतकी परीषहके आने पर लज्जावश अपने संयम भावसे अविचलता बनी रहती है, वह हीसत्त्व है, अथवा संयतसे इतर जिस प्राणीकी संग्राम आदिकोंमें लज्जाके वशसे स्थिरता रहती है, वह ही सत्त्व है, लज्जासे स्थिति अघिचलता जिसकीहै ऐसा वह प्राणी ही सत्त्व है। लज्जाके वश जिसके
અનુત્તર નાકમાં અને અનુત્તર વિમાનમાં વિશિષ્ટ શક્તિશાળી છે જ જાય છે. તેથી હવે સૂત્રકાર પાંચ પ્રકારના પુરુષનું કથન કરે છે.
"पंच पुरिसजाया पण्णत्ता" त्याहटी-पुरुषांना नीचे प्रमाणे पाय २ ४ा छ-(१)ी सत्व, (२) मन: सरन, (3) Aa Ar३, (४) स्थिर सत्व मन (५) हयन सर.
પરીષહ આવી પડે ત્યારે જે સંયત લજજાને કારણે પિતાના સંયમ ભાવમાંથી ચલાયમાન થતું નથી–અવિચલ જ રહે છે તેને સર્વ કહે છે. અથવા સંગ્રામ આદિમાં લજજાને કારણે જે માણસ અવિચલ રહે છે તેને સર્વ કહે છે. આ રીતે લજાને કારણે જ જેની અવિચલતા ટકી રહી છે એવા જીવને હીસત્વ કહે છે. લજજાને કારણે જેના મનમાં જ માત્ર હસવુ