SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ खुँघेाटोका स्था०ंड०२०२ विहारविषये कल्पया कल्पयनिरूपणम् ५ भये सति २ | दुर्भिक्षे वा अथवा भिक्षाया अभावे सति ३ | वा=अथवा कोऽपि शत्रुत्त्रमापत्रः पुरुषो निरन्तरं प्रव्यथते - अन्तर्भावितण्यर्थत्वाद् व्यथामुत्पादयति चेता, अथवा - ' महेद् वा खलु कोऽपि ' इविच्छाया, कोऽपि पुरुषो गङ्गादौ पत्रहेत् - प्रवाहयेत् = क्षिपेत् तदा ३ | अत्रापि अन्तर्भावितण्यर्थता | वा = अथवा दकौवे - उन्मार्गगामितया मचुरे गङ्गादीनाम् जलसमूहे महता वेगेन एजमाने = आगच्छति सति ४। वा=अथवा अनार्येषु म्लेच्छेषु आक्रामत्सु सत्सु - म्लेच्छेभ्यो जीवनचारित्रादीनामपहारसंभवात् तदाक्रमणे सति ५। एभिः पञ्चभिः कारणैनिर्ग्रन्था निर्ग्रन्थ्यो वा गङ्गाद्या महानदीरुत्तरीतुं संतरीतुं वा शक्नुवन्ति । तदुक्तम्अवाहे दुब्भिक्खे, भए दओघंसि वा महंतंसि । परिभवतालणं वा, जया परो वा करेज्जासि ॥ १ ॥ 1 66 छाया - आवाधायाम् दुर्भिक्षे भये दौधे वा महति । परिभवताडन वा यदा परो वा करिष्यति ।। १ ।। इति ॥ सू० १ ॥ उपस्थित किया गया हो कि जिसमें धर्मेपकरणके अपहरण होने की बात हो, अथवा दुर्भिक्ष भिक्षाकी प्राप्ति जय नहीं रहीं हों अथवा शत्रुताको धारण करनेवाला कोई पुरुष निरन्तर व्यथाको कष्टको दे रहा हो अथवा कोई पुरुष गङ्गा आदि में बहा देता है, अथवा उन्मा गंगामी हो जाने से गंगा आदिका प्रचुर जलसमूह बडे - वेगसे घढ रहा हो अथवा जब म्लेच्छ अनार्यजन आक्रमण कर रहे हों और ऐसी स्थिति में उनसे जीवन की या चारित्रकी अपहृति (नाश) होने की संभावना हो तो ऐसे इन पांच कारणोंके होने पर निर्ग्रन्थ-साधु साध्वियों को गंगा કારણે એવા ભય ઉપસ્થિત થયા હોય છે કે જેને લીધે ધર્મોપકરણના અપહરણના ભય ઉત્પન્ન થયેા હાય. (૨) દુર્ભિક્ષને કારણે . જે સિક્ષાની પ્રાપ્તિ अशज्य जनी गई होय, (3) अथवा है. शत्रु निरन्तर व्यथा ( अष्ट ) પહાંચાડી રહ્યો હાય, અથવા (૪) ઉમાગગામી થવ ને કારણે ગંગા આદિને પ્રચુર જલસમૂડ ઘણા જ વેગથી વૃદ્ધિ પામી રહ્યો હાય અથવા કાઈ વ્યક્તિ પેાતાને પરાણે ગંગા આદિમાં ડુબાડી દેશે એવા ભય ઉત્પન્ન થયા ઢાય, અથવા (૫) મ્લેચ્છોનુ જ્યારે આક્રમણ થઇ રહ્યું હોય અને તે કારણે જ્યારે જીવન નષ્ટ થવાના સંભવ જણાતા હાય, આ પાંચ કારણેા જ્યારે ઉપસ્થિત થાય, ત્યારે શ્રમણ નિગ ચા અને નિ'થીઓને ગગાદિ મહાનદીઓમાં ઉતરવાનું અને નાવ આદિ દ્વારા તેમને પાર કરવાનું ક૨ે છે પણ ખરૂ,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy