________________
सुधा टीका स्था०५ उ०३ सू०३ इन्द्रियार्थान् इन्द्रिय पदार्थाश्च निसपण १८१ यादीनां श्रोत्रचक्षुर्घाणरसनस्पर्शनेन्द्रियाणां क्रपेण कदम्ब पुष्पादीनि संस्थानानि वोध्यानि । तत्र श्रोत्रेन्द्रिय कदम्यपुष्पसंस्थानम्-कदम्बपुष्पाकारमानगोलकरूप मित्यर्थः । चक्षुरिन्द्रिय-मनुरधान्यसंस्थानम् । घ्राणेन्द्रियम्-अतिमुक्तकसम चन्द्रकसंस्थानम् । रसनेन्द्रिय क्षुरप्रसंस्थानम् । स्पर्शनेन्द्रियं तु नानासंस्थानम् । इति ॥ ३ ॥ अथ द्रव्येन्द्रियस्य द्वितीयमेद निरूपयति-'विसयमाण इत्यादि, उपकरणं विषयमदणसामय, तपि इन्द्रियान्तरम् निर्वतीन्द्रियाद अन्यदिन्द्रियं बोध्यम् । अयं भायः-कदम्बपुष्पाग्राकृतिमांसगोलकरुपायाः श्रोत्राद्यन्तनिवृत्तेः ___ अप सूत्रकार इन्द्रियों के आभ्यन्तर संस्थान का कथन करते हैं" पुप्फ फलंघुयाए" इत्यादि-श्रीन, चक्षु, घ्राण एवं रसन इन इन्द्रियो फा सस्थान क्रमसे कदम्बपुष्प के जला मसूर धान्यकेजैसा अतिमुक्तक कुसुभ के चन्द्रक जैसा एवं क्षुरम के जैसा है । एवं स्पर्शनेन्द्रिय का संस्थान नियमित नहीं होने से बह नाना संस्थानवाला है। अर्धा । भोन्द्रिय का संस्थान कदम्प पुष्पके जैसा, चक्षु इन्द्रिय का संस्थान चंद मसूर की दाल जैसा, घाणेन्द्रियका संस्थान अतिदुक्तक कुलमके चन्द्रक जैसा, रसनेन्द्रिय का संस्थान क्षुरप्र के जैसा है।॥ ३ ॥ ___ "विसयमहणाइ " इत्यादि-द्रव्येन्द्रिय का द्वितीय भेद जो उप. करणेन्द्रिय है, यह विषयको ग्रहण करने की सामर्थ्यरूप है, इसलिये इसे इन्द्रियानर रूप-निवृत्ति इन्द्रिय से अन्य इन्द्रिय रूप कहो गयाहै। तात्पर्य इसका यह है कि कम्न पुष्प आदि की आकृतिरूप जो मांस गोलक है, इस मांसगोलक रूप जो श्रोत्र आदि की आभ्यन्तर निवृत्ति
હવે સૂત્રકાર ઇન્દ્રિયના આભ્યન્તર સ સ્થાનનું કથન કરે છે– "पुष्फ कलंघुयाए" त्यादि-श्रोत्र, यक्षु, प्रा. सन २सना धन्दयोन સ સ્થાન અનેકમે કદ પુપ જેવું, મસૂરની દાળ જેવું, અતિમુકતક કસમના ચન્દ્રક જેવું અને શુર, (અઋ) જેવું છે પશેન્દ્રિયનુ સ સ્થાન નિયમિત નથી પણ વિવિધ આકારવાળું છે એટલે કે શ્રોત્રેન્દ્રિયને આકાર કદ પુષ્પ સમાન છે, ચક્ષુઈન્દ્રિયને આકાર મસૂરની દાળ સમાન છે, ધ્રાણેન્દ્રિયને આકાર અતિમુક્તક કુસુમના ચન્દ્રક સમાન છે, અને રસનેન્દ્રિયને આકાર આ સમાન છે | ૩ |
"विमयगाहणाइ" त्याह-द्रव्येन्द्रियना 940न्द्रिय ३५ भान ભેદ છે તે વિષયને ગ્રહ કરવાના સામર્થ્ય રૂપ છે, તેથી તેને ઇન્દ્રિયાન્તર રૂપ–નિવૃત્તિ ઈનિદ્રય કરતાં અન્ય ઈન્દ્રિય રૂપ કહેવામાં આવેલ છે. આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે–કદમ્બપુ આદિની આકૃતિ રૂપ જે મારગેવક છે, આ માંસળેલક રૂપ જે શ્રોત્ર આદિની આભાર નિવૃત્તિ છે, તે આવ્યન્તર